________________
१
*
**
४ ससुशीतलाजानमानशीनगरपवालाहाधिसाइनानाम्यमौनसमुपहनायतनुक्लेशैः कृत्वा षर्य महातपस्याकारिण इति कृतानिमानाः प्रजूताहारानिजूताः सन्तः हिपन्ति श्रात्मानं नरके श्वत्रगती अज्ञानाहुबोधावरुधामान इत्यर्थः ॥ त्रा श्रीपञ्चमानमरूपितं पूरणाख्यानमाख्यायते, तद्यथा- .
श्व जंबूदीवे जारहवासे गुपोहचावासे । विधगिरिपायमले विजखसिखापट्टनरयूखे ॥१॥ माणहरजणवेसमी विजेलनामम्मि सन्निवेसम्मि । सिकी पूरएनामो कंचणधएकोमिश्रनिरामो॥२॥ तस्सन्नया कयाई जाए पुवावरत्तकाखम्मि । सुहसिकाइग्यिस्स य चिसे चिंता समुप्पन्ना ॥३॥ अस्थि पजूढ घणवनसंघर्ड मंदिरम्मि पुत्रवसा । तो मित्तनाश्वगं आमंतिता सुबडुमाएं ॥४॥ तप्पञ्चरक नियजिघमंगयं संगयं गुणगणेहिं । सविन कुटुंबजार सयमेव घड
प्पुझ पसं ॥ ५॥ दारुमयं नियहत्थे करितु परिदरियसयएसंबंध। गिविहस्समहमवस्सं पारिबास्स पबऊं ॥६॥ तत्तो * तहेव कार्य तं सब एस गिएहए दिरक । उचए तवोकम्मेण अईव जग्गेणं ॥ ७॥ पारणदिवसे हिंम जिरकं नय| रम्मि अंतपंतघरे । चनपुरूयं पमिगड्ग गहिय करे पूरणतपस्सी ॥ ॥ पम पदमपुढए दीपापाहाण तं समप्पे। जं दोच्च तं सुणयाएं दाणं किवाखुत्ता । एसा मचकन्चनाएं ततिए पुरुए पर जा जिरका । पम तुरियपुगए थाहार अप्पणा तं सो ॥ १०॥ पि गवीसवारा परकाखित्ता जलेण अविरसं । असएमसंतो संतो गमे कालं सुदीहयरं ॥ ११॥ वह पकतं नाऊण यालणो अपणो स पूरपर्छ । उत्तरपुरविशए दिसाए जत्तं परिचयश् ॥ १५॥ अह शासि अपिंदा चमरचंचनामेण रायहाणी तो। पझिपुन्नवालसवष्ठराई पाखिसु पवा ॥ १३ ॥ मासं संलिहिय।
391