________________
तावत्प्रधानपुरुषैरबन्धि दृढबन्धननिगृह्य धनैः । श्रानीय पूर्वरूपः स्वस्थाने स्थापयामासे ॥२७॥ तेनैष कुम्जिकायां निचिक्षिपे पापपुलजाम्दत्तः । पूर्वविरुधाः प्रायः कदीनां किं न कर्तारः॥२८॥ मध्ये शुनकान् विश्वा कुम्नीकारं च बन्धयित्वायो। तदधस्तादस्ताघ वझिं प्रचालयामासुः॥२९॥ ताप्यन्ते जषणगणास्तथा तथा चिचिसायकलीप नरगिरनमामाहानि लोढाऽसौ ॥३०॥
प्राप विपद्य श्वनं सूरीन्काचरनारमाराध्य । प्रापुस्त्रिदशीजावं स्वलावतः प्रकटबक्तारः ॥ ३१ ॥ यथा महासङ्कटसङ्गामेऽपि,न कालिकायेंर्नृपतेः पुरस्तात् । असत्यनापा गदिता तथाऽन्यर्मिय्या न वाच्यं ननु धर्मका॥३
॥श्त्यसत्यनापापरिहारे श्रीकालिकार्यकथा । अथ "न किडाए ति" वितीयपदोपरि दृष्टान्तः सूच्यतेकुत्राप्येकोऽजवधिमः प्रायस्तुधनार्जनः । कान्ताविपत्तिदुःखानः ससुतो निर्ययौ गृहात् ॥ १॥ वैराग्यापन्नचित्तः सन्मोछमार्ग समीहते । साधुपाश्र्थोपवधाईधर्मश्चारित्रमात्तवान् ॥ २॥ शीतवातातपाद्युग्रोपसर्गोपदुतस्तराम् । पित्राऽसी खुलकः साधुः कृष्णव प्रवत्यते ॥ ३ ॥ कियत्यपि गतेऽनेहस्यसौ वप्तारमत्रवीत् । व्रतं घर्तुमशक्तोऽहमस्मि तात कयं क्रिये ॥४॥ बाधन्ते विषयग्रामाश्चेतो मे कपिचापलम् । घत्ते मत्तेनवचेतस्ततो धावति निर्जरम् ॥ ५ ॥ सेविप्ये तेन गाईस्थ्यमित्येष प्रतिपादयन् । तातेनात्याजि न श्रेयस्कर्यस्य प्रतिपाखना ॥६॥