________________
उपदेश
॥ ४६ ॥
मात्मदिवसे पतिष्यसि त्वमिद्द शुनककुम्न्यस्तः । तदपि कथं ज्ञेयं खलु दसेनोके गुरव छचुः ॥ १३ ॥ यदि पतति सक्षमेऽस्मादुधखेऽवश्यं जवन्मुखे विष्टा । दुर्गन्धेन निकृष्टाऽनिष्ट सत्यं तदेदं जोः ॥ १४ ॥ इष्टो रुष्टोऽवादीत्ततः स दत्तः कथं भवन्मृत्युः । गुरुराख्यत्सुचिरमं संयममाराध्य शुरूधिया ॥ १५ ॥ यातास्मि तेनलोकं लोकं सर्वदापि निःशोकम् । श्रुत्वेति रुषितचेताः प्रेताधिष्ठित श्वारुडकू ॥ १६ ॥ युग्मम् ॥ aana ranaदीन्महाविषादी स्वकीयमृत्युजयात् । एनं रुन्छ विरोधिनमहो जटा उत्कटास्तूर्णम् ॥ १७ ॥ रुरुधुस्तेऽपि तदुक्त्या स्वयं जगामैप रोषणः स्वपुरीम् । श्रथ पौराः प्रवृनं चिरंतनं नृपतिमाजुदुवुः ॥ १० ॥ वयमेनं निर्बुद्धिं दृढबन्धनवमाशु दास्यामः । इत्यवगम्य स राजा गुप्ततया तीरगस्तस्थौ ॥ १५ ॥ विस्मारित दिवसोऽसावसावधानत्वतः सुखावेशात् । सप्तमदिने दिनेशितुरुदये न दयेरितः कापि ॥ २० ॥ राजपथं संशोध्य स्वमानुषैस्तत्र रक्षकान्मुक्त्वा । सप्तमवासरसमये विनिर्ययौ यतिविनाशार्थम् ॥ २१ ॥ त्रान्तरे प्रजातप्राया यावत्तमी समस्ति तदा । कुसुमकरएक हस्तः प्रविशति नगरी मरीषजनाम् ॥ २२ ॥ कोऽपि दि पुष्पाजीची कृतवानुच्चारमुदर चलनेन । तमुपरि पुष्पान् दिवा स्वयं ननाशेष तस्करवत् ॥ २३ ॥ निर्गञ्चन् यावदयं पुरात्तरस्वी तुरङ्गमारूढः । तत्रयातस्तावत्तुरगखुरोत्खात मुञ्चलितम् ॥ २४ ॥ तदशुचि तन्मुखविवरं प्रविवेश गुरोर्विनिग्रहे जाषा । येनाभाष्यत परुषा तत्र हि युक्तस्तदापातः ॥ १५ ॥ युग्मम् ॥ वदनेऽनिष्टा विष्टा यदा निविष्टाऽस्य गुरुजिरुपदिष्टा । ववले बलेन समया रयान्निजं धाम स जगाम ॥ २६ ॥
92
सप्तविका
॥ ४६ ॥