________________
KARAAR
स्यात् चन्द्रादित्यजातवेदस्तारारमतेजःप्राग्जारजासुरतरेति कान्यार्थः । एतावता ऐहिकामुष्मिकफवं दर्शितं । अधाद्यपदोपरि श्रीकाखिकार्यकयोच्यते
पण्यापूर्णविपण्यामगएयतारुण्यरोचितरमण्याम् । सुरुमिण्यामजवत् पुरि जितशत्रुरिति हमारमणः ॥१॥ स्वकुटुम्ब विहितजा जसा तत्र दिजन्मजन्यजनि । तत्पुत्रो दत्त इति ख्यातोऽनपतिपुरोधाः॥३॥ तन्मातुखोऽतुलोन्नतिपात्रं श्रीकालिकार्य इत्यासीत् । यच्चेतःसरसीरुहि जिनेन्गीघ्रमति नीव ॥३॥ मदिरापानी मामी व्यसनी पिशनैः सहति सांगत्यम् । दसहिजातिरीहग्ज यज्ञेषु तत्परधीः ॥४॥ सोऽथ प्रधानपुरुषान् स्ववशीकृत्य प्रजूतदानाधैः । स्वयमेवाजनि राजा चिरंतन नूपमुछेध ॥ ५ ॥ तेनारग्धाः कराः कृतिना कृतिनामतीव वैरनृता । नानानेदाः क्रतवस्तत्र वसु स्वं व्ययीकृतवान् ॥ ६॥ तत्रान्यदा सदागमकृतमतयः सुप्रशस्ततरमतयः । पावस्थितवरयतयः समाययुः कासकाचार्याः ॥ ३ ।। तानित्युवाच गत्वा सत्वाईतधर्ममत्सरी पापः । जगवन् जण निपुणतया फसमिह जो याज्ञिक किं स्यात् ॥७॥ ते प्रादुराहिताः किं धर्म पृष्ठसि प्रसन्नतया । कथितेऽय धर्मतत्त्व सत्त्वेषु प्रगुपितमीती ॥॥ पमठ पुनस्सदसी नरकाध्या किमिह पृष्ठपसे जवता । तदनूक्तमधर्मफर्ख नूयः स हि पूर्ववत् मोचे ॥१०॥ किमशुजकर्मोदयपृष्ठकोऽसि तस्मिन्नपि प्रकथितेऽथ । तेनान्यधायि किं यज्ञकर्मणां घोषणां हि ।।११॥ गुरुजिरवाधि वचस्विनिरिज्यायाः वनगमनमेव फलम् । तचसा रुटमनाः सचिवान् प्रत्ययः कोऽत्र ॥१॥