________________
चपदेश
॥ ४४ ॥
सोमुख सोमपई सोमो कईयावि सुगुरुपासम्म । वारेसमणुचरिता अस्कयसोरकं गर्ज मुकं ॥ ७ ॥ it अन्न सुनो पुनेहिं सेवितं बहु पात्रं । पत्तो युगगइमले जमिदी उत्तरजवंजोहिं ॥ ८ ॥ एवं जह सिवन साहा सिरियनासाडुस्स । निम्मे धम्मरकराई पयमीकया तथा ॥ ए० ॥ दोमुवि जवेसु तद् चैत्र पुनवंतेश धम्मजवएसो । दायशो दरिकनं कायवं नेत्र इद विसए ॥ ५१ ॥ ॥ इति धर्ममार्गप्रकाशनोपरि दृष्टान्तः ॥ अथ स धर्ममार्गस्तदैत्र प्रकटी स्याद्यदाऽसत्या जाषा नोच्यतेऽतो व्यमनुगतमेवेदं । तद्यथानासिकए नेव सञ्चनासा, न किजए जोगसुद्दे पित्रासा |
खंगिए नेत्र परस्स श्रासा, धम्मो य कित्ती इय सप्पयासा ॥ एए ॥
व्याख्या–नाष्यते नैवासत्यभाषा जाप्यते जापावर्गण्या पुजलोपादानेनेति भाषा । सयौ हिता सत्या तद्विपरीता त्वसत्या, वचस्तथ्यमेव वाच्यं महासङ्कटेऽपि न पुनरसत्यं कदाचित् । विशेषतस्तु धर्मविषये नानृता वाग्वकन्या कालिकार्यवत् । छाथ सिद्धान्तोकं जाषास्वरूपं कथ्यते-- "सच्चाएं जंते जासा ( पत्तिया ) कविहा पत्ता ? गोयमा चलविहावि पत्तेयं ] दस विहा पन्नत्ता । तंजहा [ सत्या जाषा दशधा ] जणवय १ समय २ वा ३ नामे ४ रूवे ९ पकुच्चसच्चे ६ छा । ववहार 3 जाव जोगे । दसमे बम्मसच्चे १० य ॥ १ ॥” कुंकणादिषु पयः पिचं नीरमु१ शान्तः २ शिवचन्द्रविलक्षणः.
88
सप्ततिका.
॥ ४४ ॥