SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दकमित्यादि जनपदसत्यं ।। कुमुदादीनां समऽपि पसंचवे खोकस्यारविन्दानामेव पङ्कजत्वं मम्मतमिति सम्मतसत्यं । खेप्यादिषु अईदादिस्थापना स्थापनासत्यं ३ । कुखमवर्धयन्नपि कुखवईन इति नामसत्य ४। विङ्गघायपि प्रतीत्युच्यते तपसत्यं ५। प्रतीत्यसत्यं यथाऽनामिकाया इतरतरामाश्रित्त्य दीपत्वं इस्वत्वं च ६ । तृणादी दह्यमाने गिरिदह्यते इति व्यवहारसत्यं ७ । भावसत्यं यथा गृलय बलाकेति, सत्यपि हि पञ्चवर्षभनव शुक्रवणन्योत्कटत्वात् । दमयोगाइएमीति योगसत्यं ए। समुवत्तटाक इत्योपम्यसत्यं ।। श्रसत्यापि दशधा-"कोहे १माणे २ माया३ लोने ४ पिढे । तइंच दोस य ६ । हान ७जए ८ अरकाश्य एउबघायानिस्निए ! दमौ ॥ २॥"क्रोधन अदासमपि दानं बदतः कोप-1 निश्रिता । निःस्वमपि स्वमान्यं वदतः २ । इन्जाबकादीनां नष्टोऽयं गोठक इत्यादि वदतां ३ । वणिजादः कुटक्रियादि वदतः ।। अतिरागाद्दासोऽहं तंत्रत्यादि बदतः । गुणवत्यपि निगुणोऽयमित्यादि बदतः । इद छामजये प्रतीत 3-0 । आख्यायिकादिषु रमणानं वदतः । अचारेऽपि चौरोऽयमित्यादि बदत उपधाननिश्रिता १० । सन्या मृपापि दशघा-"उप्यस्य । विगय २ मीम जीव ५ श्रजीव य ५ जीवनीव ६। तह मीसगा एंता ? परिन ८ Hशाय ए बझा ॥३॥ दश दारका अद्य जाताः, अत्र तन्यूनाधिक्य सत्यामुषा नत्पन्न मिश्रा ।। एवं मृता| इति विगतमिश्रा । उत्पन्न विगतमिश्रा यथा अत्र दश दारका जाता दश च मृता इत्यादि युगपध्दतः ३ । जीवन्मृतकृमिराशो जीवराशिरयं ।। तस्मिन्नव प्रजूतमृत स्तोकजीवनि कृमिराशी श्रजीवराशिनिति ५ । प्रजूतमृतकृमिराशा एतावन्तो जीवन्त्येतावन्तश्च मृता इत्यादि वदतो जीवाजीव मिश्रा ६ । मूलकन्दादौ परीत्तपत्रादिमत्यनन्तकाथिकोऽयं KAMAMMALA
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy