________________
ज्वरश्चटति देहेऽस्य तत्क्षणात्सप्तभिर्मुखैः । व्ययी कुर्बाणं वीक्ष्यान्यमपि स्वं धर्मकर्मणि ॥ ६ ॥ मिखिते मार्गणे मार्गे नाशोपायं विमार्गयन् । स जीरुरिव लक्ष्येत कम्पमानवपुष्टरः ॥ ७ ॥ याचकैर्याच्यमानः सन्नड्दा स सितम्पचः । हन्तुं तानिष्ठति प्रायः कारुण्यादपवर्जितः ॥ ६ ॥ पातितः सङ्कटे क्वापि दातृनिर्निकटे ह्यसी । दन्तसंकटमाधाय तिष्ठेन्निश्चेष्टकाष्ठवत् ॥ ए ॥ किं धनं वेश्मनस्तस्मिन्निर्गते दुर्गतेश्वरे । चेटेज्यो दीयते नुक्तिः स्वैरं मुञ्जन्ति चापरे ॥ १० ॥ सति | वित्ते न दत्ते यो न जुड़े कुर्मतिर्नरः । जन्मन्यत्रागते तेन किं कृतं सुकृतोज्जनात् ॥ ११ ॥ कदर्यलेन तन्नाम काममाविरभूत्तथा । यथा निरनो नो कश्चित्प्रातरादातुमिल्ठति ॥ १२ ॥ तेनान्यदा स्वहस्तेन यो निक्षिप्तो निधिः पुरा । श्रङ्गारतामस जेजे केवलं दृक्पथी कृतः ॥ १३ ॥ अन्यान्यपि निधानानि यान्यासन्निहितान्य हो । वृश्चिकोरगपूर्णानि तान्यप्येष्टि स स्फुटम् ॥ १४ ॥ ततः स यावच्चिन्तार्चस्तस्थौ दैवहतः कुधीः । तावत्केनाप्यमुष्योक्तमनुमन् वनानि ते ॥ १५ ॥ तावत्सत्वरमागत्य तस्याख्यायि स्थलाध्वनि । त्वषस्तुसार्थाः सर्वेऽपि बुटाकैर्बुष्टिता अहो ॥ १६ ॥ जखस्यस्थस्तस्यार्थसार्थः कोऽपि न तत्करे । चटितखुटितं सत्यमपि स्वं तस्य दुर्मतेः ॥ १७ ॥ किंकर्तव्यविमूढात्मा यावदास्ते स शून्यधीः । वज्राहत इव व्यग्रः सर्वाशाः प्रविखोकयन् ॥ १० ॥ तावदस्य समुत्पेदे चिन्ता तान्तात्मनस्तराम् । याव| हे किमप्यास्ते वित्तं देहे तोद्यमः ॥ १७ ॥ श्रवगाह्य सरिक्षाश्रमनाथजनताश्रयम् | अर्जयामि धनं तावत्तर्जयामि पुरापदम् ॥ १० ॥ इह स्थितस्य न श्रेयः कृपणाख्यानृतो हि मे । खोकदास्यं नृशं जावि पूर्वमप्यतिदोषिणः ॥ २१ ॥ एतनिश्चित्य चित्तेऽसौ दशखकार्पणात् क्षणात् । संगृह्य पण्यसंचारमपारं सखिखाध्वना ॥२२॥ पोतानापूर्य तूर्योरुनादैः सम
315