________________
पउँग करती हया निरके जाणावरणविजयधम्मान
सप्ततिका.
1१५॥
जायंती बंधुजणगोरवमधि परिजावंती साहुसाहुणीण विप्पउंगं फुरती मुई मुई अतुम्खमुखहंती गहिलु छ जहातहा पळ- बंती जूहनच कुरंगि व एगागिए अर्मती पश्मामं पश्शाराम सुमुस्किया जिरकं नमती सुतिरककंटयाविमच्या पायनबिधिगयलोहियलोहियप्पवाहाऽवत्तयरसेण धरणीवीढं सिंचंती अप्पञ्चरकाणावरण तिबक्रमाचंद यवसेण देस विरक्षगुणसघाणाराहियसम्मत्ता मरित्ता सा रोहिणिया अपरिग्गहियवंतरदेवीसु उववन्ना विराहियधम्मत्ताए । तन पुणो।
रिजवोयहिं अमिता कहं वि पारं सहिस्सइ । एयं रोहिणिदितं सुछ समाइल्लिय पठणीकयविग्गहा विगहा सबहा विचुइहिं परिहरियया ॥
इति रोहिणीचरितम् ॥ पति पञ्चसयाका दानसारकथा
श्रथ गाथायाश्चतुर्थ पदं "पंचंतराया विनिवारिया" इति व्याख्यायते-पञ्चेति पञ्चसयाका दानवाललोगोपनीगवीर्यान्तरायखक्षणा अन्तराया वि विशेषेण निवार्याः प्रतिषेधण्याः तेषां प्रसरो न देय इत्यर्थः । श्रत्रार्थे धनसारकथानकमाल्यायते
मथुरा पृथुरास्तेऽत्र पुरी स्वर्नगरी निजा । यत्राप्सरोविराजीनि सुनन्दनवनान्यहो ॥१॥ धनसंजारसाराख्यः श्रेष्ठी श्रेष्ठगुणाकरः। धनसारोजवत्तत्र खड्गवमुष्टिकः॥॥ तस्यासन् वितिनिकिता पाविंशतिस्वर्णकोटयः। तावन्मा-11॥१७॥ त्राः पुरान्तश्च वाणिज्ये चान्यदेशगाः॥३॥ तस्य षट्पष्टिसझ्याकाः समया रिक्थकोटयः। सन्ति नायं परं किश्चितिं । व्ययति पुर्मतिः॥धान दग्धरोट्टिकाखएममप्यर्पयति कस्यचित् । दृष्टेऽप्यर्षिन्यसौ कारे रुषा ज्वति वह्निवत् ॥५॥