SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उपदेश पवं ययान्टमहाकशीखा, विराध्य जैन मतमाप्तहीला । जोगादिशाः परितापजुष्टाः स्यु:खिनोऽनीशतयेव मुष्टाः. मप्ततिका. शिक्षा मयोक्तां तु निशम्य हामां, जो बुद्धिमन् ज्ञानगुणैरसीमाम् । कुशीलमार्ग मममेव हित्वा, निग्रन्थमार्गे| ॥१७॥ हैचर कम जित्त्वा ।। ४ए । ज्ञानोपयुक्तः सुचरित्रराजी, गुणाश्रितो जात्य इवान वाजी। निराश्रवः पुण्यपधादरण, प्रज भन्मुनिमोक्षपथं क्रमण ॥ ५० ॥ दान्तः कुकर्मारिहरो मनस्वी, दृढवतोऽदयशास्तपस्वी । निग्रन्थयोम्यायनर्मतदाख्य व्यासन राई मुनिरुचिताख्यः ॥ ५१ ॥ राजा ततो धमकृतावबुद्धः, कृताञ्जलिः प्राह कलानिरिक्षः । सत्यं त्वनाथत्वमिहोपदिष्टं, त्वयां यथाभूतमिदं परिछन् । ६६ । तपाति मनुष्यमिदं सुलब्धं, सद्रूपवर्णादि च ते सुरब्धम् । सवान्ध वस्त्वं त्वमृप सनाया, स्थितोऽसि जनेऽध्वनि यत्सदाथः ।। ५३ ॥ नाथत्वमुक्ते त्वमहो महर्षे, नायोऽसि जूतप्रकदेऽत्र | १ वर्षे । प्राप्यानुशिष्टिं हमयाम्यवन्तं, जीवान् समायोज्य करौ जवन्तम् ॥ ५४॥ पृष्टेति ते यो मयकाऽत्र विप्ना, कृतः शुलध्यानविधी गुषन्तः। निमन्त्रितो जोगसुखाय चापि, क्षन्तव्यमेतत्सकलं त्वयाऽपि ॥ ५५ ॥ स्तुत्वेति जतत्या स नरे*न्द्रसिंहस्तं साधुसिंहं दसयन् स्वमंहः । श्रीश्रेणिकः सस्वजनश्च सान्तःपुरोऽजवधर्मरतः प्रशान्तः ॥ २६॥ प्रोद्भूतरोमा-3 श्वतयाऽजिनन्ध, प्रदक्षिणीकृत्य मुदाऽजिवन्ध । स्वां राजधानी नृपतिः प्रयातः, पुण्यप्रजावोजतसुप्रजातः॥ ५७॥ ॥१७॥ विगुप्तिगुप्तः स मुनिखिदएकपमुक्त उन्मूखितपापखएमः। चरन वयोवद्भुवि विप्रमुक्तः, प्रान्तेऽजवत्सजतिनाविरक्त५॥ ॥इति महानिर्घन्धसम्बन्धः॥ विस्तरेण. २ अबः इत्यम्पर्य अबायें. ३ पक्षिवत्-, *% % %
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy