________________
उप० ३२
यताऽन्याऽपि च वर्त्तते या, साऽपि स्वचिते त्वयका निधेया । निर्मन्प्रधर्मे समवाप्य केऽपि, बीजवन्ति व्रतसङ्ग मेऽपि ॥ ३६ ॥ प्रत्रज्य यो नैव महात्रतानि, स्पृशत्यमेधाः सुखदायकानि । गृधो रसे चानिगृहीतजी वश्विन्यान्न रागं स गिरिं करीब ॥ ३७ ॥ नाऽऽयुक्तता जक्कगवेषणायां, स्याद्यस्य नेर्यासमिती शुजायाम् । आदान निक्षेपविधिव्रजाद, मोक्षं स नामोति जवे ह्यनादौ ॥ ३० ॥ आस्वाद्य शीतारसरूक्षखायं क्वेशं चिरं प्राप्य च खोचनाद्यम् । भ्रष्टो व्रताद्यैस्तपसा च कामी, मुनिः स न स्याननपारगामी ॥ ३ए ॥ कूटेव कार्षापणारा जिरारात्त्याज्या च मुष्टिः शुषिरा ह्यसारा । यथार्यवैडूर्य| समप्रकाशस्त्याज्यो जवेत् काचमर्दिताशः ॥ ४० ॥ धर्मध्यजं पाणितलेऽपि धृत्वा, पार्श्वस्थवेषं जनुषीड् कृत्वा । असंयतः स्वस्य च संपत्वं वदपेत्युकारकत्वम् ॥ ४१ ॥ नरं यथा हन्ति विषं निपीतं, शस्त्रं यथा नेति च गृहीतम् । धर्मस्त्वसौ सन् विषयोपपन्नः, रूपोति वेताख इवाप्रसन्नः ॥ ४२ ॥ यो लक्षणं स्वप्रमथो निमित्तं कुतूहखं मन्त्रमघप्रवृत्तम् । प्रकाशयन् जीवितमातनोति, प्रान्ते न किञ्चिवरणं चिनोति ॥ ४३ ॥ विराधनावानधिकं कुशीलः, स प्रय साधुः स तमोऽनिलः । अतत्त्वनुदुर्गतिदुःखजारं खातीव तक्षा निशितं कुठारम् ॥ ४४ ॥ श्रदेशिकं क्रीतमनेषणीयं. यो न त्यजेत् किञ्चिदसेवनीयम् । स सर्वजक्षीव हिरण्यरेता, इतयुक्तो दुर्गतिमेत्यनेता ॥ ४५ ॥ तत्कण्ठहृत्तस्य करोति नारिः, स्वकुष्टताऽरातिर्यदार्त्तिकारी । स्वयं बतो ज्ञास्यति मुक्तकृत्यो, गतो हरेवा मुखमेष मृत्योः ॥ ४६ ॥ स्यान्तस्य चा रित्ररुचिर्निरर्धा, प्रान्ते न धीर्यस्य वृ॑षे समर्था । नायं परोऽप्यस्ति च तस्य लोकः, किंतूजयन्रष्टतयास्ति शोकः ॥ ४७ ॥
१ तत्रज्ञ. २ कंठहृद् भरिः तस्य तद् न करोसि यत् स्वदुष्टतारूपरिपुः भर्तिम् करोति ३ पर्मे.
373