________________
अथ निकृष्टकर्मणामुपरि उपदेशमाहजेसिं मणे पावमई निविता, निवाइ वित्ती पुण संकिविता ।
कयाऽवि ते टुंति न हितुघा, सवरथ पावंति उहाइ ऽघा ॥ ५० ॥ व्याख्या-येषां जीवानां मनसि पापमतिनिविष्ठा प्रविष्टाऽस्ति निर्वाहस्य वृत्तिः निर्वाइवृत्तिः वर्त्तनं वृत्तिः उपजीताविका संक्लिष्टाऽस्ति केशकर्म जिर्जाटकनारवइनाद्यैर्जायमानाऽस्ति, कदाचित्ते सत्त्वाः न इर्षतोषजाजः स्युः, किंतु सर्वत्रापि प्राप्नुवन्ति 5खान्येव उष्टाः। इति कान्यार्थः ।
अथैतपरि दृष्टान्तः सूख्यते| सूरगिरिसमधीरह जखहिगजीरह सिरिवीरहपय अणुसरिय । वेरग्गहकारण पुरियनिवारण जणिसु मियापुत्तह परिय ॥१॥ मिगनाम श्रत्य इह जरहि गाम जिहिं सोहर घणवएमएजिराम । तिहिं विजयनाम जूवा पसिक हयगयरहनमगयघमसमि॥२॥ तसु धरणि रमणि मिगादेवि ररंजहरावियरूपिहेवि । खजामकायमसीखदेह जिणि सो. हा सोहण रायगेद ॥ ३॥ तिहिं शादिवसि सिरिवीरसामि जसु सुकयवति पाश्वर नामि । श्रह समवसरिय सुरनमियपाय सोवन्नवन्न करसत्तकाय ॥४॥ आगमण मुणवि वह विजयराय पत्तल पट्ठवंदण पहायपाय । उवविळ तुळ सामिजत्ति वरकाम सुप सो एकचिति ॥ ५॥ जच्चंध कोई इत्यंतरम्मि संपत्त समवसरणम्मि रम्मि । मडुयाल जेम: मलिय श्रनुछ जसहयह पासि जसु तणु अदछ ॥ ६ ॥ ज जुन्न समियचीवरह खंग वेयण विसईत अश्पयंम । जाणे
328