________________
*****
देशश्लोका ऽत्यन्वय छपदेशसप्ततिकसि संकास मन्दरसप्रसिम्सोकं पात्र प्राय उपदेशचतुष्टयमात्मनोऽत्यन्तहि. तकारि वरीवृतीति । तपरि शजुलाषयाऽक्षरशो मूखकारैरेव संस्कृतजाषायां टीका कृता, तचऽपदेशानुसारि चागमोक्त
प्रार्य कथानकजातं गीर्वाणजापायर्या प्राकृतभाषायां पैशाच्यादिभाषायां च विविधैः सरसैः साखशरः सयमकैक्सआन्दोनिः क्वचिच्च गघेनापि व्यरचि, एवं चाधिकशतं कथानकानामत्र कथितं । कथानकेषु प्रायः शब्दकाठिन्यं वर्णनका
विन्यं च वर्णितं, व्याकरणप्रयोगाश्च नूतनाः कधिनाच प्रयुक्ताः, अतो ग्रन्यकर्टयां साहित्यज्ञानं व्याकरणशानं चातीव ४ समीचीनमासीदिति स्फुटं ज्ञायते । किं बहुना सर्वथाऽस्य काव्यरसस्यास्वादकारिणो विकास एवं 1 किंच काव्यरचनया
झातेऽपि व्याकरणपापित्ये पूज्यानां कचिदनुपसर्गपूर्वपर्दऽपि क्त्वो हयवादेशदर्शनाबकित्तमेव हृदयं, कवीनां निरङ्कशत्वे | स्वीकृते तु समाधीयत्त एव तत् । एवमन्यत्रापि क्वचिश्चिन्त्यप्रयोगे शेयं । अत्र वर्णितोपदेशविषयाणां कथितकथानकानां पानुक्रमणिकावाचनेनैव तौरवं ज्ञायत एवेति तां दृष्टिपथं नेतु प्रार्थ्यते वाचकवर्गः । मूलं चास्य पाठतोऽर्थतश्चातीवरम्यं जव्यजनोपकारीति सर्विशेषतचोपदेष्टन्तिः कंठे कार्यमिति पृथकृत्य प्रारम्नेऽपि मुशापितं । श्राशास्यते च विषधगोऽस्य बृहतो ग्रन्यस्य मुखापणप्रयासं अन्यव्ययं च पवनपाउनोपदेशदानादिना सफलतां नयेत् ।
अस्य प्रशस्त्याश्चरमे (१४) श्लोके "नव्या सप्ततिका मुदा" इत्यत्र नव्यशब्दोखका अन्धक; इदमसूचि, यवतमवयं अम्बो मुनिवेदशरेन्छ (१९४७) प्रमिते विक्रमाब्दे हिंसारकोवास्तव्य दोदानिधनामाप्रहेष पूज्यैः श्रीक्षेमराजा
१मसमासेऽपीत्यर्य:
*
*