________________
उपदेशसप्ततिका
॥ ३ ॥
इति मूखचरमश्लोके क्षेमशब्देन तथा
" इह जन्यसत्त्वचेतः प्रतिवोधकृते प्रतन्यते मयका । स्वकृतोपदेशसष्ठतिकायाः स्पष्टाक्षरा टीका ॥ ८॥" इति पीठिकाचरमन्दसा, तथा च प्रशस्ती
“तडियाः प्रविशान्ति शान्तिसहिताः सौभाग्यजाग्यश्रिताः सविद्यान्युदयाधरीकृतसुराचार्याः क्षितौ विश्रुताः |||||| कीर्त्तिस्फूर्तिमधिष्ठिता मुनिवराः श्रीमराजाह्वयाः, पुष्योन्नत्यतेशाविपाठक शिरोरलोपमानोदयाः ॥ १० ॥ स्वकृतोपदेशसष्ठतिकाह्वयसूत्रस्य निर्मिता टीका । तैरेर्वेषा वर्षे मुनिवेदशरेन्डुनिः ( १२४१ ) प्रमिते ॥ ११ ॥ हिंसारकोट्टवास्तव्यः श्रीमालोत्तमवंशजः । पटुपर्पटयोत्रीयः श्रीमान् दोदाइयोऽजवत् ॥ १३ ॥ स श्रागुपरनानां रोहणोऽद्रोणो हृदि । कृत्ता तस्यामहेषा नव्या सप्ततिका मुदा ॥ १४ ॥ "
इति लोकसमुदयेन सुखं जोत्स्यन्त इति तदुलेखाधिरम्यते । खरतरगडीया मे इत्यपि प्रशस्त्यां “श्रीखरतरगएमाथाः" इत्यप्रिम एव श्लोके प्रकटं, नवरं न कापि कोऽपि गीयसामाचारी जेदोऽत्र दृष्टिपथमवतरति, सर्वसामान्योपदेशमयत्वादस्य । किं चेमे पूज्याः कतमां भूमिं जन्मना कतमां च विहारादिना दूषयामासुः १ कौ च पितरौ प्रमोदयाचक्रुः १ अन्याश्च काः काः कृतीश्चकृवांसः १ इत्यादिकमुल्लेखाजावान किमपि ज्ञायते ।
अस्मिंश्च ग्रन्थे भूखे सर्वेऽपि श्लोकाः प्राकृतभाषायामिन्द्रवज्जयैव प्रश्रिताः, श्रत एषां मुखपाठमात्रेऽपि महानाहादो वक्तृश्रोतॄणां जायते, किमुतार्थविचार ? । अत्र प्रथमंश्लोके मङ्गखमन्तिमयो फलमनितिमतोऽवशिष्टाः सप्ततिरुप -
2
प्रस्तावना.
॥२॥