SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 450 अथ पूर्वकृत सुकृतमाहात्म्यमाह पु िकयं जं सुकयं उदारं, पत्तं नरतं नए तेण सारं । करेसि नो इत्य जया सुकम्मं, कहं सुदं जीव लहेसि रम्मं ॥ ७० ॥ व्याख्या - पूर्व पूर्वजन्मनि कृतं निर्मितं यत्सुकृतं दानशीलतपःप्रवृति । किंनूतं ? उदारं अद्भुतं स्वर्गमोक्ष सुखप्रदाने जिनधर्मस्य दानशौकत्वात्, न तथाऽन्यधर्मस्य साधर्म्य, तत उदारमिति, प्राप्तं लब्धं नरत्वं नरजन्म । नन्विति निश्चितं । तेन कारणेन सारं तत्त्वतं सुकृतानुभावेनैव सत्कुले जन्म जन्यते नान्यथा । एवंविधायां धर्मसाधनसामुग्र्यां प्राप्तायां सत्यामपि रे प्राणिन् करिष्यसि न यत्र जन्मनि यदा सत्कर्म कथं तदा सुखं लप्स्यसे रम्यं घेतोहारिइति काव्यार्थः ॥ stari श्रीमृगपुत्रेण यथा मातर पित्रोरये स्वमनोरथ एतडुपदेशगन यथोद्दिष्टस्तथैवोपदिश्यते पुरं वनोद्यानविषयाssवृतं, नाम्नास्ति सुग्रीवपुरं रमानृतम् । चकास्ति तस्मिन् बभूपतिर्यः प्रष्ठनी तिव्रततात्रनृपति ॥ १ ॥ गुणाकरस्तस्य गृहेऽस्ति कामिनी, नाम्ना मृगा जर्तृमनोनुगामिनी । तयोर्मृगापुत्र इति प्रसिद्धिमान्, सुतो वजश्री रजवन्नयर्द्धिमान् ॥ २ ॥ स यौवराज्यं सुकृती दधाति प्रेष्ठः स्वपित्रोर्न गुणान् जहाति । सौधस्थितः श्रीमनमङ्गनाजिः करोति दोगुंदकवन्नवाजिः ॥ ३ । मणी मयावासगवाह सङ्गतः पुरश्रियं पश्यति चित्तरङ्गतः । स्थाने चतुष्कत्रि कचत्वरादिके, दृष्टिं ददचेतसि तुष्टिवान् स्वके ॥ ४ ॥ तेषु त्रिकादिष्वत्र संयतं समागच्छन्तमालोकयति स्म निस्तमाः । १ अनूपो जङमयः प्रदेशस्तद्वदाचरति. 451
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy