SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ छपदेश ॥२२६॥ तपः क्षमासंयमविचमाधरं स शीखवन्तं श्रमणं शमाकरम् ॥ ५ ॥ मृगासुतस्तं किल निर्निमेषया, प्रैक्रिष्ट साधुं निजह- मठतिका. ष्टिरेप ( ख ) या । व्यचिन्तयद्रूपसमूहशं मया, व्यलोक किं कापि पुरा दशाऽनया ॥ ६ ॥ आतिस्मृतिर्जेव गजस्ति-* माखिनस्तदाऽस्य रम्याध्यवसायशालिनः । जज्ञे मनोशे मुनिदर्शने सति, प्रासस्य मूत्र प्रससार सम्मतिः ॥ 9 ॥ श्रमएयमैक्षिष्ट पुरा कृतं स्वयं, सस्मार जातिं च पुरातनीमयम् । महर्द्धिको मंदु भृगातनूशवः, प्राप्तो विरक्तिं विषयेषु सूत्सवः ॥ ८ ॥ रतान्तरः संयममार्ग, नजत् विधिवदयत एत्य मातुः पितुञ्च संयोज्य करी प्रमातुः ॥ ए ॥ श्रुतान्यहो पश्च महाव्रतानि श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रदुःखानि नवादिरक्तः, पित्राइया प्रन्नजनेऽस्मि सक्तः ॥ १० ॥ हे अम्ब दे तात विषानुरूपा, नुक्ता मया जोगजरा विरूपाः । पञ्चादिपाके कटुतां भजन्तः, कष्टं गरीयोsसुमतां सृजन्तः ॥ ११ ॥ कुशाग्रवार्विन्दुचलं शरीरं, पूत्युद्भवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं ह्यनित्यं, दुःखस्य विचत्परमाधिपत्यम् ॥ १२ ॥ अशाश्वतेऽङ्गे न रविं बजेऽहं पञ्चात्पुरा त्याज्यमिदं इतेहम् । जितोइसदुहृदयारिफेनं, स्वचापखेनोम्मदकर्मसेनम् ॥ १३ ॥ नो रंरमीत्यत्र हि मानुपत्त्रे, मनो ममाविष्कृतरोगसत्त्वं । जनुर्जरामृत्युजयाचिजूते, सदाप्यसारे कलुषैर्विधूते ॥ १४ ॥ दुःखानि रोगा मृतिरस्ति दुःखं, जन्मास्ति दुःखं जरितास्ति दुःखम् । क्विनश्यन्ति जीवाः सकला यदर्थ, स दुःखमेवास्ति जवस्तदर्थम् ॥ १५ ॥ हट्टो गृहं क्षेत्रमयो हिरण्यं, स्त्रीपुत्रत्रन्ध्वादि न मे शरण्यम् । मया स्वकं संहननं दोन, प्रोन्मुच्य गन्तव्यमिहावशेन ॥ १६ ॥ कान्तानि यत्परिणामगानि, १ दीक्षिरिव २ हठा ईहा इच्छा यस्य तत् 452 ॥ २२६ ॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy