________________
स्युव किंपाकतरोः फलानि । सम्यादिलो जोगतरोः फलानि, स्थरत्र तत्परिणामजानि ॥१५॥ निःशम्बलोऽध्यानदामहो महान्तं, यः पूरुषः सर्पति ही नितान्तम् । गछन् स मुःखं बजते पिपासा, कुधातुरो रितरप्रयासात् ।। १० ॥
यश्चेत्थमत्राविरचय्य पुण्यं, नरः प्रयात्यन्यनवोवरण्यम् । गन्छन् स रोगैः परिपीच्यमानः, पदे पदे स्यादसुखैः सहानः। ॥ १९ ॥ पाथेययुक्तः सरणिं महान्तं, यश्चाध्वगो गति जो नितान्तम् । गवन् स सौख्यं बजते पिपासामुदादिकष्टै रहितोऽप्रयासात् ॥ १० ॥ इत्यं नवे योऽत्र विधाय पुण्य, नरः प्रयात्यन्यनवोवरण्यम् । स संपनीपद्यत श्राप्तशर्मा, गवन् विमुक्तो व्यथयाऽपकर्मा ॥ २१॥ यथा प्रदीप्तेऽपि गृहे गृहस्य, स्याद्यः प्रतुस्तस्य शुलं विमृश्य । नपढ़ते सर्वमसारनाएम, वहिनयत्येव स सारनामम् ॥ २ ॥ एवं जरामृत्युयुगेन खोके, सति प्रदीप्ते न शुनं विखोके । स्वं तारयिष्यामि जवाब्धिमध्यादनुज्ञयाऽहं जवतोः स्वबुध्या ॥ २३॥ तदाहतुस्तत्पितरौ सुमुष्कर, जोः पुत्र चारित्रमिहास्ति इश्वरम् । निकोः सहस्राणि पुनर्गुणानां, धार्याणि सन्त्यत्र सदोडवणानाम् ॥ २४ ॥ अरौ च मित्रे समताऽनिवारा, जूतेषु कार्या निखिखेषु तारा । प्राणातिपातापिरतिश्च यावक्रीवं विधेचा जगतीह तावत् ॥ २५ ॥ सदोषयुक्तन मृपा न जापाऽऽनाग्या कृतावद्यतरान्नितापा। हितं मितं जोः परिचाषणीयं, सेच्या स्थितिः सतिसाहिणीयम् ॥ २६ ॥ न दन्तसंशोधनमात्र वितं, ग्राह्य परस्यानिशमप्यदत्तम् । खेयं महाप्करमेपणीयं, हेयं तयान्नाद्यमनेषणीयम् ॥ २७ ॥ अत्रह्मचर्यादनिशं विरक्तिर्वार्या मनोऽजीप्सितजोगनुक्तिः। महाव्रतेष्वेतदतीव दुष्कर, धार्य व्रतं या करवर्तिपुष्करम् ॥२०॥ • अन्यभव एवार विशालमरण्यम्, १ जरामृत्युयुमलेन. २ दीप्तोषलेति पात्. . पुष्करं साधारा.
453