________________
अपराधनेषु धान्यपु परैघितेषु, त्याज्यं मनः सहकारिलेषु चारमावृशिः सकसी प्रथा, सुकरा निर्ममताऽन्युपेयासप्ततिका.
ए॥ चतुर्विधाहारकृतापहत्या, त्याज्यं निशाजोजन विरत्या । स्यादुष्करस्त्यनुमसौ मुनीनां, यत्संचयः प्रोफिलस-3 ॥२२॥ "निधीनाम् ॥ ३० ॥ सह्याश्च शीतोष्णतृषावुजुक्षाः, कार्या न दंशे मशकेऽङ्गरक्षा । सह्या मजाक्रोशनकुःखशय्याः, स्पृष्या
तणानां सह कष्टमय्या ।। ३१ ॥ जिक्षाटन याचनमप्यवाजता, बन्धो वधस्तादनतर्जनावता । काविंशतिव्यंकपरीषहाणामस्तीह सह्या सुधियाऽप्रमाणा ॥ ३२ ॥ कापोतिकी वृत्तिरियं सशङ्का, स्यादुष्करा दोषहतेरपङ्का । श्रात्मेश्यते ब्रह्मगुणानुसत्ता, स्याकेशलोचोऽपि च कष्टकर्ता ॥ ३३ ॥ त्वमाश्रितम्रणपिएमसाम्यः, सुखी मृः स्त्रीजनचित्तकाम्यः। चोः पुत्र न स्याः प्रजविष्णुरङ्गे, धतु चरित्रस्य गुणं सुचङ्गे ॥ ३४ ॥ श्राजीवितानार चरुर्गुणानां, बाह्योऽस्त्यविनामतयोस्वानाम् । यः स्यादयोन्जार श्वातिःसहः, स्फुरद्वपानामपि वत्स ऽर्वहः ॥ ३५ ।। श्रारब्धमेतत्तरणाय नव्यं, गङ्गानदीश्रोत इह प्रसव्यम् । स्वकीयदो| तरणीय एष, स्फुरणाम्भोधिरवाप्तरेषः (खः)॥ ३६॥ श्रास्वादमुक्तः कव
सोऽघमायाः स्याघादृशः सम्प्रति वालुकायाः । स्यात्संयमस्ताइगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः॥ ३७ ॥ एकासन्तयाऽहिरिवोपसचितु, स्यारसंयमो दुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चर्चणीया, यवा मुखेनासुखमर्षणीयाः ॥२२॥
॥ ३० ॥ ययोगकष्टाय च जातवेदःशिखाप्रपानं वि जायतेऽदः । श्रामण्यकं पुत्र तथाऽबसेयं, स्वयौवने पुष्करमप्रमेअयम् ॥ ३॥ तिर्न यघत्सुकराऽनिखेन, स्यात्कस्यचित् पूरयितुं बलेन । कीवेन नो पाखयितुं प्रपार्यते, तपधतित्वं न
44