SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 434 तमोऽपि वायते ॥ ४०॥ स्याटुष्करस्तोलयितुं यथा नुस्तुलाधिरूढः किव रसानुः । तथा चरित्राचरणं गवेष्यं, कष्टाय निःशतया विशेष्यम् ॥४१॥ न स्यात्तरीतुं सुकरो नुजान्या, रत्नाकरो यषदसावुजाच्याम् । तोपशान्तेर्दमवीचि. माली, स्यादुस्तरः पुण्यपधांशुमाली ॥ ४२ ॥ मनुष्यजोगानुपजुङ्ग पञ्चप्रकारयुक्तांस्त्वमतः सदश्चः । नुक्तेष्टनोगस्तदनूछहाहो, जूयाः सधर्मः परिचाजवाहो ॥ ४३ ॥ ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । मुमुष्कर किश्चिदहो। नरस्य, स्यान्नेह लोके तृपयोजितस्य ॥ ४॥ सोहा अनन्ताः स्वमन शरीरजा, पुर्वेदना नित्यमिमाः समं रुजा । प्राप्ता-16 महानि पारः जयायमूल्यनेकान्यपि सर्वतो मया ॥ ४५ ।। स्फुरारामृत्युजयावरण्ये, नवेऽत्र चातुर्गतिकऽप्यगण्य । जयमपूर्णेऽहमनेककृत्वः, सोढा हहा जन्ममृतीरसत्त्वः॥४६॥ जाज्वध्यमानो नुचि यादृशोऽत्र, प्रोषणस्त|तोऽप्यस्ति स वीतहोत्रः। यत्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोप्पजातम् ॥४७॥ खोकेऽस्ति यादृग्विधमत्र शीतं, तदस्त्यतोऽनन्तगुणं प्रणीतम् । सापि स्वदुष्कर्मकृतापराधात्सोढा मया नारकशीतवाधा ॥॥आक्रन्दकतों पदोऽप्यधस्थस्फुरचिराः कष्टजरैरसुस्थः । ज्वालाकुवेऽहं ज्वलनेऽस्मि शुक्तः कुम्लीगतोऽनन्तश एव पक्तः ॥ ४ ॥ कदम्बवज्रादिमवाबुकानधन्तर्गतेऽहं पुतिनेऽविमानः । दग्धोऽग्नितुल्ये मरुवालुकाबजाज्वल्यमाने बहुशोऽस्मि तावत् ॥ ५० ॥ सुनीमकुम्लीषु रसन् विशिष्य, प्रोच्चैविध्योपरि वा सुजिष्यः । निर्वान्धवः सन् ऋकारधाराजरैर्विजिन्नोहमनन्तवारान् ॥ ५१ ॥ तुङ्गेऽतितीपणाननकरटकाकुले, यहाहमखिोणिरुहे दाविले । हा पाशवचन मयाऽपकर्षणः । १चरस.२ हे पुत्र. ३ अमिः. 45
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy