SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥१०॥ पुनः पुनः खिन्नमतीव कर्षणैः ॥ ५५ ॥ श्रथारसन्निनुरिवातिजैरव, बनेन यन्त्रे मइतीव कैरवम् । सौमाखमङ्गं विदधत्स- सप्ततिा . कामुकनिष्पीमितोऽहं परमाद्यधार्मिकैः ॥ १३ ॥ स्वरूपवयूकररूपवलिः, श्यामस्ताऽहं शवखै रसन्निः । आकन्दकृभूमि-15 तखे प्रपापितश्चिन्नोऽय जीर्णाशुकवच पाटितः ॥ ५४॥ नव्यातसीपुष्पसमा सिजावैबस्तथा पट्टिशचक्रवाः । कमकोट्या निरयेऽवतीर्णश्चिन्नो विजिन्नोऽहमयो विदीर्णः ॥ ५५ ॥ प्रयोजितो खोहरयं ज्वलत्याधारोधिकतो अस्तरकर्मगत्या । श्रत्युषणशम्ये पशुवञ्च तोत्रैस्तत्रेरितः पातनतः कुयोत्रैः ॥५६॥ जस्मीकृतः सैरजवञ्चितासु, उबलढुइन्नानुसमाश्रितासु । श्रहं पुनहीं विवशो नटिन्त्रीकृतोऽशुजा पापकृतिवित्री ॥ ५५ ॥ संदंशतीदणाननकोटिसोहोपमैश्वशुपुटैः पतङ्गैः । ढकैश्च गृधैर्विलपन् विलुप्तः, कोरचौरैः सुधनीय सुप्तः॥ ५० ॥ इतस्ततो धावितवान्सधीतियावन्नदों वैतरिणी सनीतिः। अहं गतः पानकृते तदा इतः, कुराजतधीचिनरैः समाहतः॥ एए। जपणाजितप्तस्त्वसिपत्रनामकं, यदा वनं संगतवान् यथार्थकम् । तदाऽसिपत्रैः प्रबः प्रपातुम्विन्नोऽहमहोवेशगोऽङ्गपातकैः।। ६०॥ प्रोतस्त्रिशूलमुशक्षः कठोरैर्जग्नस्तनौ मुजरकैश्च धोरैः। अनन्तशो शुष्करःखमृष्टः, सोऽहं गताशो ह्यनवं निकृष्टः ॥ ६१ ॥ तीक्ष्णः।। कुरगैः कुरिकावलीनिः, शिताग्रधारायुतहिप (प) नीजिः । अनन्तकृत्वो विदखीकृतोऽहं, विखएिमतः क्लुप्तमुखव्य- ॥१५॥ पोहम् ॥ ६॥ प्रसारवश्यो रुरुवन्निसम्मः, पाशैश्च कूटहृदयेऽप्यशुधः । व्यापादितोऽहं बहुशो नित्रयः, शिरोमणिः १ शम्या युगकीलकः. २ प्राजनैः. ३ यो “जोतर" इति भाषायाम्. ४ सपिपासः. ५ पापवशगः. ६ कल्पनी-कत्रिका. ७ व्यपोहंवैपरीत्यं. ८ परितो रोषवश्यः, 456
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy