________________
उप० ३९
पाप्मनृतां प्रसिद्धः ॥ ६३ ॥ तत्रस्थदेवैर्मकरानुकारिनिः, प्रपादितो निर्दय चित्तचारिभिः । जालैर्गृहीत्वा त्विव सहचारी, गलैर्गले विश् इहासिंघारी ॥ ६४ ॥ श्येनैर्गृहीतः खगवञ्च जालैर्वऽश्व खिप्तः पटुखेपजाखैः । श्रनन्तवारान् सकखैश्च मारितः, केनापि कर्माज्युदयो न वारितः ॥ ६२ ॥ यत्तनिर्वृक्ष श्वानिवारैश्चूर्णीकृतोऽहं निशितैः कुगरैः । त्वचोऽपहत्योपरि तक्षितश्च, विनोऽवशः कुट्टितपाटितश्च ॥ ६६ ॥ तैराइतः कुहित एए रेवपायः । म्लदीकृतः प्राप्य धनाश्चपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटाः ॥ ६७ ॥ तसानि ताम्राणि पराण्ययांसि त्रपूण्यथो सीसकदुः पयांसि । प्रपायितः काथमवापितानि, स्वास्येऽपि कुर्वन् कटुकूजितानि ॥ ६० ॥ श्रासन् पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विस्वरितानि । कृशानुवर्णानि निजानि पक्त्वा, मांसान्यहं जेमित एवमुक्त्वा ॥ ६७ ॥ तवाजवत् पूर्वजवे च कांदम्बिनी प्रियोक्त्वेति दधविषादम् । प्रपायितोऽहं निरये ज्वखन्ती रसृग्वसाः पूतिरसैमिखन्तीः ॥ ७० ॥ त्रस्तश्च जीवः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभूतां पुर्वेदनां नारकवासभूताम् ॥ ११ ॥ मयाऽतितीज्ञा नरकस्य वेदनाः, सुकुःसहा निर्मितगात्रभेदनाः । संश्रूयमाणा अपि जीतिकर्च्यः, सोढा मनोऽन्तर्गततोषहयः ॥ ७२ ॥ यादृश्यदो तात निरीक्ष्यमाणाऽस्ति वेदना लोकगताऽहाणा । साऽऽस्ते ततोऽनन्तगुणाधिकत्वं समुद्रहन्ती नरकेऽनुसत्वम् ॥ ७३ ॥ नवेषु सर्वेषु मम साता, श्रिता- व्यथा हे पितरत्र जाता । न जातवानस्मि निमेषमात्रं, कदाऽप्यहं । निःसमसातपात्रम् ॥ ३४ ॥ ब्रूतस्तदेतत्पितरौ सुतत्त्वं, खैर भव प्रत्रजितः सुत स्वम् । श्रमएवमार्गे परमस्त्यतुवा, सु १ मत्स्यः २ मत्स्यविशेषैः ३ सुतसमपानो नाशो यस्य सः 8 मंदिरा. ५ अविनाशिनी.
497