________________
उपदेश
समम्पि
॥४०॥
जनाख्यायि नूजचः सावधानतया गणु । वर्तते महती-तस्य कीर्तिः स्फूर्तिमती मुवि ॥५॥ हिरण्यरूप्ययोः कोटीमेकैकामर्पयत्यसौ । श्रापजातानवेधावत्सन्ध्यार्थिच्यः कृपापरः ॥६॥ रात्रौ चाशोकवनिकावध्यशाखामुपैत्यसो । स्वदेहं खरमशस्तित्त्वा तत्रायाताय रक्षसे ॥ ७॥ दत्ते पखवलिं नित्यं ततस्तृप्तः स राक्षसः । प्रयति सदैवास्मै कोटी हेमहिरण्ययोः ॥ ८॥ युग्मम् ॥ राज्ञोचे तत्तया नैष कुरुते तर्हि किं नवेत् । तेनोक्तं तन्न दत्तेऽसौ स्वकीयाङ्गश्तान्यो ।ए। सजीकरोति सरोहियोषध्या वसुधाधवः । ईदृशी शक्तिरतस्य परेष्टापूर्तये प्रनो !॥१०॥ संप्रक्षिप्य महानिष्टकष्टेऽप्येष महामतिः। पराशाः पूरयत्येव धनः पानाशनधनः ॥ ११ ॥ ततो विक्रमजूपाखस्तस्य मुःखापनुत्तये । अग्निवेतालसान्निध्यादुड्डीय ब्योम्नि परिवत् ॥ १३॥ क्षणाआगाम सुस्थामा नरवाहनसन्निधौ । रक्षःस्थानान्निषिध्यतं सायं तत्पदमासदत् ॥ १३ ॥ अत्रान्तरे नृचक्षाः स क्रूराकारजयङ्करः। अन्धकारजरश्यामः पापपुञ्ज श्वाङ्गत् ॥ १५ ॥ श्राययावत्र पृथ्वीशस्तदीहापूरणोद्मतः । शूरः साहसिकश्रेणीयामणी स्ववपुःपलम् ॥ १५ ॥ श्राकरवमर्पयामास शस्त्रेए विद्य पाणिना। ततः पसाद आचख्यावक्षामस्थामसेवधिम् ॥ १६ ॥ किमर्थ व्यर्थमात्मीयप्रास्वं नो मुमुक्षसि । तेनोक्तं विक्रमादित्योऽड्मस्मि करुणावशात् ॥ १७ ॥ १ कोटीद्रव्यम्, २ राक्ष
96
॥1
॥