________________
सप्ततिका.
छपदेश- ॥१०॥
सम्गत धम्मरकरवियारफर्स ॥ ६१ ॥ एय वियाणितु वियारणाए, धम्मस्कराणं फखमुत्तमुसमं । सम्मं वियारेह सुतप्तमगं, सग्गं व सिकी जड़ होइ निलयं ॥६॥
॥इति धारिश्रवणविचारणोपरि श्रीचिवातीसुतकथानकम् ।।
अथ तवोविहाणमिति दृष्टान्तेन रढीक्रियतेकयंगलामहापुर्यामर्यमेवोज्ज्वलस्त्विषा । श्रीवीरः समवासाषींची मणिरिवाङ्गिनाम् ॥ १॥ चतुर्वेदस्मृतिप्राज्ञः श्रावस्तीपुरि विश्रुतः । गर्दलालिपरिव्राजः शिष्योऽनूस्कन्दनामकः ॥३॥स श्रीवीरस्य शिष्येण प्रश्चित: पिङ्गलेन जोः ।
स्कन्दकाख्याहि किं खोकः सान्तोऽनादिरुतास्त्यसौ ? ॥३॥ जीवः सिद्धिस्तथा सिधाः किं सान्ताः १ किमनादयः। *कन वा मरणेनात्र जीवाः संसृतिचारिणः ॥४॥ केन चान्तकराः सत्त्वाः संसारस्य स्मृताः१ वद । प्रश्नोत्तराएयजाना
नस्तूष्णीकत्वमधात्ततः ॥ ५॥हिस्त्रिः पृष्टेऽपि मौन्यस्थात्ततः श्रावस्तिकापुरि । श्रीवीरमागतं ज्ञात्वा जनश्रेणिगमागमात् ॥६॥ ततः स्वयं चचाच स्वसन्देहापनुत्तये । श्रीवीरसन्निधौस्कन्दकपिरत्यन्तदक्षिणः ॥ ७पिङ्गसप्रश्नवाक्यारमवेत्तारमवेत्य तम् । श्रीवीरोक्त्या गौतमेशः संमुखीनः समागमत् ॥ ७॥ स्कन्दक स्वागतं ते भोः प्रश्नवाक्यानभिज्ञताम् । प्रोक्तवाँस्त्वं कर्म वेसि । श्रीवीराविस्मितस्ततः ॥ ए॥ बादं प्रमुदितः स्वान्ते :श्रीवीर स्कन्द भानमत् । ततः स्फुटमयाचष्ट सन्देहार्थान् जगत्पनुः ॥ १०॥ स्कन्दक व्यतो खोक एकमव्यस्ततोऽन्तनाक् । क्षेत्रतः सर्वदिकचके | समाः कोटिकोटयः॥११योजनानां हि विशेयाः सान्तताऽतः प्ररूपिता । जावतोऽनन्त एष स्थादनन्ताः पर्यया
210
१०५॥