________________
सं• ११
मिश्रितपायसवदिषमान् विषयान्निषेवते कोऽत्र । अशुचीन शुचिसमुत्यान् स्वस्मिन् पावित्र्यमभिलाषी ( कान )||७६ ॥ पित्तरौ - पूर्व जपरम्परागत वित्तमिदं देहि मुझ जोः स्वैरम् । पश्चाघार्थकसमये प्रतिपद्यस्व तंज | प्र ॥ कुमार:विजवे कः प्रतिवन्धस्तस्करस लिलानखप्रलयजाजि । यस्मादिरोधजाजः सुहृदोऽपि भवेयुरिह विश्वे ॥ ७८ ॥ पितरौयद्भभूततरोरालिङ्गनमिह सुदुष्करं पुंसाम् । तघत्सुखोचितानां जवाहशानां प्रताचरणम् ॥ ७७ ॥ कुमारः - ये कातरा नराः स्युस्तेषामिह पुष्करं समग्रमपि । धीरात्मनां तु पुंसामसाध्यमिह किमपि खखु नास्ति ॥ ८० ॥ श्रतनिश्चयमवगत्य क्षमाधिपस्तमनिषिच्य दिनमेकम् । राज्ये महाग्रहीत्यात्मज मित्यूचे मधुरवाचा ॥ ८१ ॥ किं दद्मस्तुभ्यमहो तदनु कुमारस्वमेधमाचख्यां । देहि रजोहो नारयः ॥ ०२ ॥ प्रयमपि द्वितयी दानादानाय्य मेदिनी मघवा यापयदस्मै लक्षं समर्प्य पुनराय दिवाकीर्तिम् ॥ ८३ ॥ चतुरङ्गुलीं (खान् ) विमुक्त्वा (थ्य तु ) केशानपसारयेत्यत्तापत तम् । तेनापि तथा विहिते प्रसार्य परमग्रही देवी ॥ ८४ ॥ संखाप्य चार्चयित्वा पवित्रान तान् बद्धा । चार एकरएान्तर्गन्धव्यैनिंचिप ॥ ८५ ॥ भूयोऽपि काञ्चनमयैः कलशेर तिशीतलैः सखिलपूरैः । स्नानं च कारयित्वा विलिप्य हरिचन्दनैर्देहम् ॥ ८६ ॥ परिधाप्य वखयुगल कनकमयैर्जुषविष्य नृशम् । निजकारित शित्रिकायामारोप्य महीपतिः स्वसुतम् ॥ 09 ॥ पूर्वाभिमुखस्थापितपीठे विनिवेश्य शक्रचदुचिरम् । श्रात्मानममन्यत स कृतार्थ - |मुत्तमसुता चरणात् ॥ ८८ ॥ धर्मध्वजादि खात्वा दक्षिणनप्रासने कुमाराम्बा । निषसाद सादविधुरा धात्री वामस्यपीठाग्रे १ विषादविका..
2.17