SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उपदंश-शोर्या ॥६०॥ इत्यादि निशम्य जबोगसमुत्पादिनीमनीतिजिदम् । जगवाणी झोषीपाखः संप्राप निजसझ॥६॥ मानित स्वामिनमाह कुमारः प्रमज्यामार्य संगृहीयेऽहम् । पृष्ट्वा पितरौ किं तु प्रतिबन्धो वत्स नो कार्यः ॥ ६॥ इति जगवति ॥१०॥ बदति सति. माप स्वगृहं प्रणम्य पितृचरणौ । श्रीमानन्दिरेवं विज्ञप्ति तंतनीति स्म ।। ६३ ॥ श्रीवीरमुखाम्जोजान्मया-[2 लिनवा तिखालसत्वेन । धर्ममधु मधुरमा (ता) ञ्चितभापीतमतीव सौख्यकरम् ॥ ६॥ तन्मम रुचितं निश्चितमुचित कृत्यं हृदन्तरे विदितम् । श्रुत्वा जगदतुरेवं पितरौ त्वं वत्स कृतपुण्यः ॥६५॥ मिस्त्रिरिति निगदिते सति नृपसूः प्रोवाच मातृपित्रये । जवदनुमत्या व्रतमहमबैच स्वीकरिष्यामि ॥ ६६ ॥ कर्णकटु कंकटुकवाक्यं श्रुत्वा मुमूर्ष तजननी । प्रगु-४ पीकृता च सत्क्षणमेवैषा व्यसपदित्युच्चैः ॥ ६७ ॥ हा वत्स स्वछमते जनितोऽसि बहूपयाचितशतस्वम् । मामशरणामपास्य श्रामण्यं श्रयसि कथमधुना ?॥६॥ ब्रजति त्वयि मत्पाणा यातारस्तूर्णमेव शोकार्ताः। जीवन्ति जलचराः किमु संशुष्के निम्नगासखिखे ॥ ६ए ॥ यावजीवामो वयमिह तावत्तिष्ठ शिष्ट निजकगृहे । तदनु प्रवृक्षसंततिरन्ते यतिधर्मजाग्लूयाः ॥ ७० ॥ इति जणिति निजमातुः श्रुतिसात्कृत्वा नरेन्घसूः प्राह । विद्युक्षताकरिश्रुतिचटुखतरे जीवितव्येऽस्मिन् ॥ ३१॥ स्थैर्याशाप्रतिबन्धः कस्य स्याद्यस्य चेतना महती। मरणमवश्यं शरणं सर्वेपामसुमतां नियतम् । ॥ १२॥ पितरौ-नन्दन नन्दनवनवत्सलायमतीव तावक देहम् । तत्सुखजोगविलासानानूय ततो व्रतं चर नोः ॥७३॥ १७॥ कुमारः-विविधाधिव्याधिगृहं वपुरपवित्रं प्रपातुकमवश्यम् । तञ्जीर्णतणकुटीवत्तदिदानीमस्तु मे दीक्ष ॥ १४ ॥ पितरौ-10 एता पनिताः सुकुलोत्पशास्तारुण्यरूपसंपन्नाः । पञ्चशतप्रमिताः कथमिह नाविन्यश्युताखम्बाः ॥१५॥ कुमारः-विष 216
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy