________________
%
%
%
4
राज्यश्रीसुजगनोगसंयोगाः । बोधेः सुसजत्वमयो नृत्नवः संसारतुम्छत्वम् ॥ ४५ ॥ दिव्यानि तत्र पञ्च प्रकटीजूतानि सारजूतानि । खेलोररूपः समजनि निनेदिवि देवपुन्कुनयः ॥४६॥ दानमहो दानमहो इत्युद्घोषः सुरैय॑धायि दिव। श्रमिलन्महाजनौघः प्रशशंस कुमारवरदानम् ॥ ४५ ॥ विजयो विजयश्रीनाक् प्रजूतकाखं विधाय जिनधर्मम् । दानप्रजावतः खलु समजूदिह जनन्दिरिति ॥ ४०॥ पुनरिन्मन्नतिरवदत्स्वामिन्नेष प्रतं गृहीष्यति किम् । । समये सास्यति । सम्यग्धर्ममसेवी (मसोही) कुमारोऽथ ॥ ए॥ अष्टभ्यादिषु पर्वसु पौषधशाखामुपेत्य सत्यमनाः। संशोध्योचारनुवं कुशसंस्तारं समारुह्य ॥ ५० ॥ अष्टमजकतपोजाक् पौषधमौषधसमानमघरोगे । अकरोदन्यत्र दिने जिनेशपदपद्मषट्परपः ॥ ५१ ॥ तपसः परिणतिसमये रजनीशेषे व्यचिन्तयदिदं सः। धन्यानि तानि नगरपामाकरगिरिवनानीह ॥२२॥ यत्र श्रीवीरविनुर्विहरति हरति प्रभूतपापतमः । दर्षयत्ति भव्यपद्मान् विरिव सझानकिरणपरः ॥ ५३॥ धन्यास्ते राजसुताः सामन्ताः श्रेष्ठिनन्दनाश्च जनाः । प्रनुपदकमलोपान्ते प्रतिपद्यन्ते यके चरणम् ॥ ५५ ॥ यद्यत्र कदाप्यद्य प्रसद्य सयः समेति जगदीशः । तदई तत्पदमूखे दीक्षां कहीकरोमि मुदा ॥ ५५ ॥ ज्ञात्वेति तन्मनोगतमर्थमनप्रयोगहमीरः । समवस्तः प्रस्तयशाः सुरासुरश्रेणिसंसेय्यः ॥ १६ ॥ तत्पदपझनमस्याहेतोश्चेतोऽनिमानमुत्सृज्य श्रीजनन्दिसहितः क्षितिपस्तत्राजगाम जवात् ॥ ५५ ॥ सम्यक् प्रजुमानम्य क्षितिनुक् स्वोचितमहीमखंचक्रे । तापटधामधुरध्वनिना धर्म दिदंश वितुः ॥ ५७॥ नव्या जववारिनिषा चिन्तामणिवत्सुअवलो नृत्नवः । तत्राप्यायों देशम बांसमकुखसमुभूतिः ।। ए ॥ तत्रापि निरामयता दुरवापा पापतो निवृत्तिमतिः । तत्सर्वमाप्य कार्या प्रभादविरतिधृति
215
:04-१६-----54-..