SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ एपदेश- ॥१०॥ रिया । अनुरुपदिदेश धर्म सम्यग्धर्मावबोधकृते ॥ ३० ॥जव्या नृजन्म फुर्सतमुपक्षन्य बुधा मुधा प्रमादेन । मा हार- सप्ततिका. यध्वमाजवयुक्ता धर्मे कुरुत यत्नम् ॥ ३१ ॥ संसारारण्यगतौ रागषी विषी विजेतन्यो । यो धर्मधनं हरतस्तस्करवधि-17 श्वविश्वस्य ॥ ३ ॥ सम्यगुपास्यः स्वामी सर्वज्ञः सङ्गुरुः समासेव्यः । केवलनृत्प्राप्तः कार्यों धर्मः सदाकालम् ॥ ३३ ॥ पीयूषवदतिमधुरां श्रुत्यञ्जलिना प्रपीय वीरगिरम् । प्रतिपदे कादशधा सह सम्यक्त्वेन गृहिधमम् ॥ ३४ ॥ समया जन-] किन निजं जगाम धाम प्रसन्नधीस्तनयः। गृहिधर्मादानवशान्मन्वानः स्वं कृतार्यतया ।। ३५॥ स्वामिनमानम्याथ प्रोचे । श्रीगौतमस्तमश्छेदी। जगवन्नृजुविनुवदसौ सौजाम्यरमान्निरामाङ्गः ॥ ३६॥ सुन्दररूपश्रीमान् विधुवत्सौम्याननाजाना8 नन्दी साधूनामप्यधिकः प्रबोधकरकेन धर्मण ॥ ३७॥ श्रीनजनन्दिरिति तत्वावसरे स्वरेण मधुरेण । लगवानूचे ते प्रति पुर्यामिह पुएकरी किएयाम् ॥ ३० ॥ प्राग्जन्मनि विजयाख्यस्तनुजन्माऽजनि नृपस्य सुकुमारः। सोऽन्यत्र दिने पश्यनगरमपश्यत्समायान्तम् ॥ ३५॥ जैक्यकृते नमस्थं श्रीयुगबाहुपर्नु शुलं मूर्त्या । मध्यंदिने दिनेश्वरवदतिसतेजस्कमतिर तपसा ॥ ४०॥ सहसा गृहोपरिस्थस्ततः समुत्तीर्य वर्यधैर्यश्रीः। सप्ताष्टपदान्यनिमुखमेत्य तततिः प्रदक्षिण्या ॥४१॥ वन्दित्वा विज्ञपयामास विधाय प्रसादमीश मयि । खागाहारकृते प्रजुरप्यागात् क्षणादेव ॥४२॥ विस्तारितवान् जगवान् करकमखं विमलकोमसं विपुखम् ।। नवरसवती रसवतीमदान्मुदाऽज्युदितरोमाञ्चः॥ ४३ ॥ प्रतिलानयि (बम्जय) ता अस्या त्रिकशुस्याऽनेन तीर्थकरसाधुम् । फसमतुलमेतदर्जितमूर्जितमत्यतं दधता ।। ।। सुकृतानुवन्धि सुकृतं | ॥१०॥ १ अमूनां देवानां विभुरिन्द्रसद्धत्. 214
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy