________________
ककसयकाँस्तानिह स्वप्नान् ॥ १४॥ वीक्षन्तेऽदातपुण्या हलवृदख (हरिहलन ) मएमखीकराजाम्बाः । देव्या निदिसिंहः स्वमे योजनाकारः॥ १५॥ तस्य प्रजावतः खलु नविता सविता कुलाम्बुजोमासे । राज्यश्रीजरत्नोता है मोक्ता वा समनः समये ॥ १६॥ विससर्ज शूमिजत सत्कृत्य विचित्रवस्त्रताम्बूढः । तेऽप्यापुर्निजसन प्रमुदितहृदयाः प्रदानेन ॥ १७ ॥ देन्यपि बजार गर्न रोहणधरपीव रत्नमन्तःस्थम् । समये प्रासूत सुतं पूर्वाशा रविमिवोद्दीप्तम् ।। १०॥ वर्धापनकमकारि क्षितिपेन निजाङ्गजन्मजन्मदिने । सर्वत्र पुरे सानि तोरणचन्दनघटन्यासः ॥ १५ ॥ करो नन्दि-15 है करो ह्यस्माकमयं स्वयं सुरद्रुमवत् । तस्मादस्यास्त्वनिधाऽन्वर्थतया जनन्दिरिति ।। २८ ॥ चतृधे हरिचन्दनवन्मष्ठयो-16
यामेष सुवपुरावासे । प्रव्याप्नुवन् समग्रं स्ववपुःसौरजनविश्वम् ॥ २१॥ सर्वकलाकौशयं तस्यातुट्यं बलूब देहस्थम् ।। न हि चित्राणि शिखएिमय कृतानि सहजानि किं नु स्युः ॥ २२॥ तारुण्यशिखरिशिखरारुढोऽपि प्रौढिमानमापन्नः ।। न हि सन्मार्गस्खलन मनागपि प्राप्तमेतस्य ॥ २३ ॥ प्रासादपञ्चशतिका स कारयित्वा सुतस्य वासकृते । कन्यानां पञ्च-15 शतं विवादयामास गुरुजूत्या ।। २४ ।। स्त्रीलिः सह रत्तमना धन्वनवकामलोगसौख्यानि । दोगुन्युकदेव श्वाप्सरोजिरुद्दामकामाजिः॥ २५ ॥ स्तुपकरएमोद्यानेऽन्यदा सदा सेवितः मुरैरसुरैः । समवससार स्वामी चामीकररुग्महावीरः ॥ २६ ॥ वीरागमनज्ञापनतः वितिपतिमेत्य सपदि वनपालः । राजसजामीनमयो सन्वरमानन्दयामास ॥ २७॥ सा-11 कादशलक्षानम विस्मेरवदननयनानः। प्रददौ नगवचन्दनहेतोः स्वयमेष निष्क्रान्तः॥ २०॥ कोशिकवधिस्तारामत्वा नत्वा जगत्पति वीरम् । निषसाद सादमुक्तः सन्जानन्दिमहीमघवा ॥ २५॥ योजनविस्तारिएया वाण्या पाण्यात्मजोधका
2-13