SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उपदेश अब गृहस्थानां दानधर्मप्राधान्यख्यापनार्थ दृष्टान्तमाह सप्ततिक शिवधिसमवृषनं वृषलपुरं नाम पत्तनमिहास्ति । गोरसखाखसहदया यत्र प्राज्ञाश्च गोपाखाः ॥१॥ स्तुपकरएमकनामोद्यानं गानं सजन्ति सत्र जनाः । सहारे जनता सरक्षाः अद्यालसमास्तरवः ॥॥ तत्रास्ति पूर्णयक्षायतनं नतन-14 न्दिवृसिंजननम् । यद्यात्रागतसोकाः शोकार्तिनरान्न पश्यन्ति ॥ ३ ॥ वनमिव मालाकारस्तत्प्रतिपाखयति पत्तनं नृप-18 तिः । राज्यसमृधिनावधनावडाख्यः प्रथितनामा ॥४॥श्रस्खलितशीखनीतिस्तत्पशी मालतीति संजझे । चिशीसपरिमलगुणैर्याऽजिनवा मालतीवालात् ॥ ५॥ साऽऽधिव्याधिविमुक्ता मुक्कावतिके व निमसगुणाझ्या । सुखनिशासंसुप्ता पुनरीपजाग्रती किश्चित् ।। ६॥ अन्यत्र दिने प्रातः प्रायः क्षणदाणे नरेन्जर्जनी । मुखकमलमनिविशन्तं शान्तं हयदमघाक्षीत् ।। ७॥ युग्मम् ॥ भूपतिमुपेत्य साख्यत्साक्षाद्राक्षाकिरा गिरा राशी । तं स्वममात्मदृष्टं राज्ञोद्दिष्टं मनोऽजी-8 टम् ॥ ॥ राज्यधुरीणोऽरीको महाप्रवीणो जबद्दहे सूनुः । जावीति तन्निशम्य जगाम निजधाम वामाही ॥५॥ रज-14 नीशेष गमयामास महामोदमेपुरमनस्का । देवगुरुस्फुरफुरुतरगीतैर्गीतैर्निजसखीलिः ॥ १० ॥ प्रातरखकृतदेहस्तूर्णमल-ह हत्य विष्टरं नूपः । स्वप्नविचारणचतुरानरान् समास्य तानूचे ॥११॥ कथयत नोः प्राशनराः स्वप्नस्यैतस्य किं फलं नादि । तेऽप्यालोच्य मिथस्तं तदादुरवधारय स्वामिन् ॥ १३ ॥ स्याता अस्मन्बास्ने चत्वारिंशयीयुताः (शुन) स्वमाः । ॥१०६ विंशत्तेषु महान्तः प्राप्ताः प्राशखोकेन ॥ १३ ॥ जिनचक्रधरजनन्यः पश्यन्ति चतुर्दश विपप्रवृतीन । तेषु च सप्तचतु१ बनी-पत्नी. २ सिंहम्, ३ अनद्धः 212 CSEXY
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy