SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ स सत्वरम् । तदवस्थानि इष्टानि निधानानि निजौकसि ॥ १५ ॥ यदासीनतमन्यत्र देशेषु स्वं तदप्ययत् । प्रोचे जनेन किं पुण्यप्रागहज्यस्य हि मुर्घटम् ॥ १३ ॥ यदक्षितं सोकैस्तदप्याप्तमयत्नतः। कोव्यः षट्षष्टिसख्याका मिलितास्तस्य वेश्मनि ॥ १४ ॥ संचितं सुकृतं येन निश्चलत्वेन चेतसः । संपद्यन्ते सपद्येव तस्यामुत्रैव संपदः ॥ १५ ॥ तेनोत्तुङ्ग जिनागारं सारं प्रतिमयाईताम् । सनत्या कारयामासे न्यायार्जितधनोच्चयैः ॥ ४६॥ दीननि थपङ्गन्धबधिरेषु दयाधी। स दानमददात्साक्षान्मरुवृक्ष श्वोदितः ॥ ॥ खेनेऽत्रैव जनभ्लाघामस्ताघाधाविरक्तधीः । श्रगण्यैर्दानपुण्यादिकृत्यैजन्म पवित्रयन् ॥ १०॥पर्यन्तेऽनशनं लात्वा ध्यात्वा पञ्चनमस्कृतिम् । चतुःपश्यस्थितिजझेऽरुणाने प्रथमे दिवि ॥७॥ सुरस्ततो विदेहे स समुस्पद्योत्तमे कुखे । गृहीतदीको मोकश्रीजोका नावी जवोज्नात् ॥०॥ इत्थं विदित्वा धनसारवृत्तं चितं निवेश्योचमदानधर्गे । बालान्तराषः प्रतिम एव समयका रः सकलाः समृत्यः ॥ १ ॥ ॥इति दानान्तरायोपरि धनसारकथा ॥ अथ खाजान्तरायोपरि कथावाजते जारतेऽत्रैय मागपाडयनीवृति । धान्यपूर इति ग्रामोजिरामोऽन्वर्थनामजाक् ॥१॥राजाधिकारी धिक्कारी प्रजानामुमदएकतः। तत्र पारासर इति दिजन्माऽजनि विश्रुतः ॥२॥ सोऽन्यदाऽऽज्ञावशाबाशचारी पारीणकः श्रुतेः। ग्राम्येन्यो वापयामास तुरङ्गघरपोचिताः॥३॥ कुधातूडूबाधितास्तेऽपि कर्षकाः पारवश्यतः। प्रातःकालावेद्यावन्मध्यंदिनमनारतम् ॥ ४॥क्षेत्राणि खेटयन्त्युचैःस्वरेण स्वधुरीषकान् । हच्यन्तस्ततः कष्टादनिष्टाटिकाहिणः॥५॥ 313 माऽजनि विश्रुतः ॥ कर्युकाः पारवश्यतः मानटिकाहिणः ॥ ५॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy