________________
उपदेश-
सहसवता मुकम्मात्मजयेन
यदा जक्तमुपादायायाताः स्युरेसिकाङ्गनाः । बद्धीवर्दा व्याकुलाच घासारजापानलाखसाः॥६॥ ततः समेत्य पापात्मा सन्ततिका. पारासरः खराकृतिः । तर्जयस्तर्जनेनावशोषणः कर्षकानिति ॥७॥ जो जो मदीयत्रैकरेखा दत्त पृथक् पृथक् । सर्वेऽपि तेऽथ तफाक्यात्तथाऽकार्युः कृषित्रियाः॥॥ ततस्तनकपानादिप्रतिषेधनिवन्धनम् । आन्तरायिकनुष्कर्मावन्धि अधरमंहसा ॥ ॥ हलकृषनोत्कृष्टकष्टमाशाय मुर्नयः।म्बकार्य कारणामास कालमः क्रूरकर्मशि ॥ १० ॥ ततः स्वायुः प्रपूयेव चित्वा मुष्कर्मसञ्चयम् । मृत्वा नान्त्वा जवं जूरि श्वनतिर्यनुयोनिषु ॥ ११॥ अत्रैव हि सुराष्ट्रासु धारकायाः पुरः । प्रजोः। श्रीकृष्णस्यात्मजत्नोत्पेदे पुण्यानुजावतः॥ १३॥ ढंढणेत्याख्यया लब्धप्रसिधिरजवत्स च । ववृधे वपुषा ज्ञानविज्ञानस्यापि सम्पदा ॥ १३ ॥ क्रमेण तरुषीदृष्टिनमराकृष्टिपङ्कजम् । यौवनं प्राप निष्पापमना मानाश्रितध्वनि ॥ १४ ॥ उपायंस्त ततः कन्या विद्या विज्ञानकर्मसु । ततस्ताजिः सुरस्त्रीनिरिख वैमानिकः सुरः॥ १५ ॥ जोगाननुत निःशङ्क धमाराधनबधी । कुमारः स्फारसौन्दर्यसारः कियदनेहसम् ॥ १६॥शत्रान्तरे परेपोद्यत् (रिष्टनेमिः) मनासारण जासुरः। सूर्यवत्रैवतोद्यानपूर्वाधाबुदयं गतः॥ १७॥ तदागमसमुद्भूतोदारांकरोत्करः । श्रीहरिः सपरीवारः प्रजें नन्तुमुपागमत् ॥ १० ॥ नत्वा स्वामिनमुद्दामतपःसंयमिनितम् । निषसादोचितस्थाने विष्णुर्जिष्णुमहादिषाम् ॥ १५॥
H ॥१६॥ चगवान् धर्ममाचष्टे स्पष्टेन घचसाञ्जसा । मधुरेवरसनेव प्राषितृष्पापहारिणा ॥२०॥ ततोऽवगततत्त्वार्थाः सत्त्वसार्था अनेकशः । साधुश्रावविशुभाध्वाध्वन्यजाव प्रपेदिरे ॥१॥ श्रीढंढपकुमारोनि जिनगीपानपुष्टधी निर्विशः काम१ भाज्ञां दत्त्वा.
320
मेण त । ततस्ता नेहसम् महतोदालवितस्था
॥ १५॥ नात
सदामतपःसया तदागमसमुहल अत्रान्तरे