________________
9
जोगेन्यः स्त्रीचकारोत्तम ब्रतम् ॥ २२ ।। स ओंजयविद्यालाग्जझे विशेषु वर्णितः। स्तोकेनापि हि काखेन चारित्राचारचक्षुधीः ॥ २३ ॥ विजढे विजुना सार्धं यानाकरपुरादिषु । अगाधा विविधावाधाः सहमानः स सर्वदा ॥ २५ ॥ श्रन्यदा धारकापुर्वामियाय प्रजुहा सह । निरीहः सिंहतुट्योरुस्थामा कामानिमानहा ॥ १५ ॥ नदियायान्यदा तस्यान्तरायोद्दामकर्म तत् । येनावाप्नोति नो वापि जैक्ष्यं नाम्यन पुरान्तरे ॥ २६॥ येनैष साधुना याति समया समयार्थलाक् । तलब्धिमपि निघ्नन्नो खजते स्वयमप्यहो ।। २१ ॥ गोविन्दतनुजन्माऽपि श्रीनेमेरपि शैक्ष्यकः । स्वयं गुणनिधिः पुर्या श्रीमत्यामपिनिरम् ॥ २८ ॥ मध्याह्नसमये ब्राम्यन्नपि प्रतिगृहं सदा । न निकालेशमप्याप हेतुरत्रान्तरायिकम् ॥२ अमुल्याख्यायि वार्तंषा समग्रा लिनुनिः प्रनोः । सोऽप्याह तदनु प्राक्तत्कृतमुष्कर्मचेष्टितम् ॥ ३० ॥ ततो ज्ञातव वृत्तान्तेनतेनाग्राहि साधुना । उदग्रोऽनिग्रहः प्रत्यक्षीय जगवत्पुरः ॥३१॥ नातः परं परोपात्तजैदयपिएमोपजीविना ।। अवश्यं मयका जाव्यं विनाच्य प्राक्तनाशुजम् ॥ ३५॥ इत्थं लानान्तरायोत्थपृथुकर्मानुजावजम् । कष्टं विषहतः कालः कियानप्यस्य जम्मिवान् ॥ ३३ ॥ अन्यदा वासुदेवेनापति स्वजेन चेतसा । स्वामिन्नाख्याहि कः साधुषुष्करोरुक्रियापरः ॥ ३४ ॥ प्रभुः प्रोवाच सर्वेऽपि यमिनः संयमोद्यताः । दंढणर्षिः परं सर्वेन्यो विशेषाधिकः स्मृतः ॥ ३५ ॥ यः | स्वोपलधनिकान्नान्नान्यदनादि कहिंचित् । इतश्चोत्थाय कृपणोऽपि यावदागान्निजां पुरीम् ॥ ३६ ॥ तावन्नत्रातिथीतः।
नूतसुकृतोद्यतः । चरन् गोचरचयार्थ ढंढणः श्रमणोत्तमः ॥ ३७॥ नीचंदृष्टिं सिझिसौधत्रमुष्टिमष्टकम् । तं ववन्न महाजत्तयाऽवतीर्यानेकपाशरिः॥३०॥ तमाशीचन्द्यमानममानबहुमान श्रेष्ठी कश्चित्ततश्चित्ते चिन्तयामासिवानि
321
-
-
-
--