________________
उपदेश
दम् ॥ २९ । निर्घन्धोऽयं कृतार्थों यत्पदपद्ममधुव्रतम् । स्व शिरः कुरुत कृष्णः क्षितिषश्रेणिसंकुलः ॥४०॥ यद्यति सप्ततिका. मदं तर्हि दानमस्नै ददाम्यहम् । एवं विमृशतस्तस्यैवाययौ धाम ढंढणः ॥४१॥ तावदेष प्रहृष्टात्मा सिंह केसरमोदकैः। मोदकैमनसस्तूर्ण प्रतिबंजितवान् नृशम् ॥ ५॥ ततः श्रीनेमिमासाद्य सद्य एवं व्यजिकपत् । तदन्तरायष्कर्म कि मम झयमासदत् ॥ ४३ ।। स्वाम्यादिदेश नाद्यापि तवैया लब्धिरजुता । त्वमद्य वासुदेवेनाध्यनि वन्दित श्रादरात्४ ॥ ४ ॥ तचीदयादत्त ते दानं बहुमानपुरःसरम् । वणिग्गुणिजनश्रेष्ठ इति इाल्वा स तत्त्ववित् ॥ ४५ ॥ परलब्धिरिय नोक्तुं मम नौचित्यमश्चति । विमृशन् ढंढणः प्रौढवैरझिकशिरोमणिः ॥ ४६॥ मोदकानां परिष्ठापनिकार्थमगमत् पुरि। निजींवस्थरिमलस्थाने तानचूरयदञ्जसा ॥ ४५ ॥ स्वकीयकरयुग्मेन हृदीति परिचिन्तयन् । अहो मुष्कर्मणां दत्ताशमणां चेष्टितं कटु ॥ ४० ॥ एवं नावयतः संसारासार स्थितिनावनाम् । उपवास स्फुरद्वोधदीपकः केवलाहयः॥४ए । देवैजयजयारावश्चक्रे वक्रेतराशयः । देवचुन्जयः क्षिप्रं ताम्यामासिरेऽम्बरे ॥ ५० ॥ बहुकालं विहृत्योर्वीमु/दिव निश्चलः। प्रबोध्य जव्यसत्त्वालीमालीनः सिद्धिसझनि ॥ ५१॥ यथा जगवता तेन सोढः प्रौढपराक्रमात् । तथा लानान्तरायोऽयं सोढव्योऽन्यैर्मुनीश्वरैः ॥ ५ ॥
॥इति दंढणकुमारकथानकम् ।। अथ जोगान्तराये कथाइहेब जरहे धन्नपूरनामग्गामे नाणाविहपसुमहिसीगोउसाजिरामे सुदत्तनामा कुमुबिउ परिवसइ । तस्स घरे बहुक
322