SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ म्मकरो एगो कम्मकरो यासि । सो जोयावेखाए जायाए जया नोयणत्यमुवविसइ जारिसे तारिसे जोयले परिवेसिए जेमिचं लग्गड़, तया तडुवरि समेच्च सुदत्तो पुकरे- "अरे मुंच थानं, लई समुत्ति, तुह जोयणं सुहाइ मह कऊं विएस्स” । एवं सो तहा करि सग्गो जहा सो वरा अती चैव जमकिंकराज व बीहंतो तकाखमेवुटि । खेत्तखलाइ कर्ज काठमाढतो । जया कयाऽवि परिस्संतो सो बीसमइ मायं पि, तया तहा तक्रार जहा बहातएहापरिगर्ज वि रुतो प्रत्थ । करूं कुतरस जइ वि महई वेला जाय ताऽवि से दयालेसोऽवि न समुप्पा एवं घरसन्नजणस्सऽवि ईव श्रसुहावहो जाएं । कालकमेण कालं किया रोरधरे संपत्तो पुत्तत्तेष । जम्मरको जणि जण्या पंचत्तमुबगया । तर्ज कठे मढ्या बुद्धिं पत्तो कहकहऽवि जिरका वित्तीय पाणे धारेश । मग्गंतो कहिंऽपि तावइयं न पावेश, जावइएणं ब्रहा बिजड़ । जत्यऽन्ने जिरकायरा लहंति तत्थ सो पत्तो संतो गलहत्यमेत्र सहर, अव दुरिकर्ड जार्ज । तनुं पापचयं कामितो कंतारागणे सादुलो कस्सऽकि सो मिलिजे श्रनासि - " कहं तुमं स्किजं दीसखि १" । तेपुत्तं - " किमहं करेमि ? शेरघरे संपत्तों पुत्तते निरकाए जमतो किमनि न खहामि" । त नालिया मुलिया तनत्रो कहिल - "सुदत्तजये तुमए जोगंतराज्ञ्यं कम्मं च तं तुह सययमुन्न” । तेणावि वेरग्गावन्नेए दिरका करकी कथा । एरिसो अग्गिदो य गहिजे - "जस्स सास्स जं चन्नपाणाश्यं पलोड़, तं सयं समाप्ीय पयनामि, विषयं वैयावचं व करेमि, वाहिग्धत्श्रस्स सादृणो नेसकमाणित्तु देमि" । एवं चिरकालं समाधम्ममणुचरिता महाघणवणो घरे संपतो पुत्तत्तं । तत्थ विचला जोगसामग्गी खा ॥ एवं जोगान्तरायकर्मापि बध्नाति जीवः ॥ 323
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy