________________
उपदेश
सप्ततिद
॥१६॥
---0NAAMKARAMMAR
अयोपजोगान्तरायोपरि दृष्टान्तोऽस्ति__ कम्मि वि नगरे एगो सेडी अत्यि अश्व धणहो । पाए पराववायजासएरंगिलो अदिघमस्मुयमवि जहा तहा जाम। धणयागुणेण सबो जो तं बहु मन्नइ, मुहरित्ताए न गण माण्यं पि जणाववायं । श्रह जया विवाहको महाजणसमवार्ड मीडिझाइ, जया य सो पुत्रिकर-"अमुगस्स वरस्स एवं कन्नं देमो," तया जए-"एसो तकरो जुवारित अकिंचिक्करर्ड, एयस्स कोऽवि सकन्नं समय?" । पियरो जाति अम्हंगयस्स पाणिग्रहणं जावि तया सो तहा अंपा असलूयदोस जहा मणं नकार । जया वरस्स माइपियरो पुति-"केरिसी कन्नगा एयस्स विवाहिका" । तया श्राहुल श्रणादूई वि समागम्म लास-"एसा कन्नगा अश्व निसरकणा हिरिसिरिमधिश्वकिया, कोऽनि नियधर समा
"। एवं जासतो तम्मणोनंग करे । एवं बीलाए वि जहातहा पखवे। इगोडि कुएंतो नए नतुणो-"तुन पापण्णी अन्नए सह पायपराणा, तुम कह तीए उरि अव रागरत्तों" एवं सो विरच तत्तो । श्रह तपजाए एवं
परूवश्-"तुह जत्ता अन्नकतासत्तालिप्पार्ड, तुम कहमिमम्मि अणुरायवसंवया"1 तहा तहा सो क्या जहा संजोगार्ड विऊंगो सव नजएसि पि । अन्नेसिमुवजोगतरायमद्विजण अन्नं पि बडुयं मुक्कयं संचिणेऊण कालं काऊण दरिद्दकुलं संजाई पुसत्तए, पत्तो तारुल्लयं । अन्नया माइपियरो जत्य जत्थ तप्याणिग्गहए कन्नं मगंति तत्थ तत्वाऽन्ने जपा जति। कन्ने दाउमणा वि न पयति । तडे सो विमणो मुम्मणो जहा जहा सरिसक्याणं पाणिग्गहणूसवं पिछइ तहा तहा | मम्मि खिजय । त सो नग्घरो संतो देसंतरं जमइ । वेखाए नऽन्नपाणमवि किंचि पावे। तत्तो ऽदिल संतो मिखि
324