________________
KAKKARENA
कस्स वि समणस्स । तेण सुहं विचित, तठ जण-"कत्तो मा सुमिषेवि सुरवं, जस्स न घरं न परिणी न परियो, एगागी परित्रमामि"। तत्तो साहुणा युत्तं-"तुदेव नोगतरायकम्मोदड समेछ, तोएऽआऽवि न सुइसामगि पावेसि"। तलं तेण नायबखेण से पुवो जवो साहिजे । तई पमिबुक्षेण पविन वयं । नासासमिई सुछ आराहिया । तन उच्छमाइजूरितवं काऊण संपत्तो पंचतं । जाउँ अकुखे । संपन्ना सवाऽवि से परिजोगसामग्गी । त धम्ममारादिकण सुहिंट संजाः ॥ एवमुपजोगान्तायो न कार्गः ॥ | अथ वीर्यान्तरायोपरि अनेकांदाहरणानि स्वयमन्यूह्यानि । यः कश्चिदत्यन्तरतबलीचर्दकरजखरमहिषगजतुरगादीन् दृढबन्धनबध्नाति तजनस्तर्जयति पारानिविदारयति चतुषु चरणेषु दृढरकुन्निबध्नाति । अथ च यः पुमान् खलना वा विविधैः कार्मणनेषजमन्त्रयन्त्रैरन्य जन निर्वीर्य निःसत्त्वं कुरुते, स श्रागामिनि नवे वीयान्तरायोदयाशातुक्षयप्रमेहबगुखीरोगादिजिरत्यन्तं वाध्यते, सर्वा व्याधयस्तं विधुरीकुर्युः शरीरे इत्यर्थः । एवं पञ्चान्तराया बोचन्याः ।।
श्रय साधर्मिकवात्सहयोपरि काव्यमुच्यतेसाहम्मियाणं बहुमापदाणं, जत्ती थप्पिङ तहऽन्नपाणं ।
वडिज रिझी तहा नियाएं, एयं चरितं सुकयस्स ठाणं ॥४१॥ व्याख्या-समाने धर्मे वर्तन्ते चरन्तीति वा साधर्मिकाः। ते च विधा-साधवः श्राशाच । तत्र साधवः साधूनां । श्राधाः श्राधानां सधर्माणः । तेषां सधर्मणां बहुमानदानं पूजासत्कारकरणं । तथा जक्त्या अर्पयेत् अन्नं जोज्यं ।
325