________________
सप्ततिका.
उपदेश- पानं शकरादि । तत्कुतः? यतः केवलबहुमानेन नार्थसिद्धिः, तदर्थ जक्तपानदानमुक्तं । साधर्मिकवात्सायमेतदेव
साच्चिकं यनपतावणसाहा माध: शासो वा मधुरानपानप्रदानादिना स्वसधर्माएमागतं ज्ञात्वा नत्वा च साज्यप्राज्य॥१६३ ॥
१ नोज्यदानवमनसमपणादिना सनक्त्या सत्करोति । विशेषतोऽनिनवसाधुवालवृतानपधश्रान्तायातसाधुपारणोत्तरपापारणप्रस्तावप्रदत्तदानमतीव पुण्यप्राग्जारमा वकं स्यात् । यमुक्त-"पहसंतगिलाणेसु य आगमगाहीसु तह य कय-1
खोयं । उत्तरपारणगम्मी दिनं सुबटुप्फलं होश ॥१॥ जश् वयरसामिपमुहा साहम्मी बन्नसत्तमकरिंसु । सुस्समणा वि य| होठं ता संसा किमिह सीयंति ॥२॥ ताणं च ऊसवाश्म सरणं दिघाण पुषमालवणं । तह वत्थपाणजोयणसकारा सबसत्तीए ॥ ३ ॥ परिजूयाएं ताणं नरिंदमाईहिं बंदिगहियाणं । मोयावणं कुएंति य धना पणजीविएणावि ॥४॥ हिसयणमाश्याएं नवयरणं अवरवंधबुद्धिकरं । जिणधम्मपवनाएं ते चिय जवनंगमुवषे॥५॥ श्रासंसारविरहिर्ड संसारियजावविगमन चेव । वडाममोक्षं कित्तियं च साइम्मियोगम्मि ॥६॥" तथा "वबिडोति" वर्जयेत् को तथा निदान, एतावता दान देयं परं निर्निदानं । तानि चामूनि नव निदानानि-"निव १ षषि नारी ३ नर । सुर ५
अप्पप्पवियार ६ चप्पवियारतं । श्रत 0 दरिद ए चश्नाह नव नियामाई ॥१॥" तमुक चरित्रं सुकृतस्य * स्थान सुकृतार्जनहेतुरिति कास्याः श्य जो सञ्मिगाए समुचियमायर सबसत्तीए । सो पावर सुहासि पिसाहदत्तो धयो प जहा॥१॥
326
ARRITAARAA%ET