________________
!
उपदेश
1 १५९ ॥
1
तञ्चतुर्थीशमात्मनः । गेहेऽहं रक्षयिष्यामि सर्वमन्यनुमार्जने ॥ ५६ ॥ विनाऽनाजोगदोषेण नान्यदोपतरस्तथा । याव कीवं मयाऽऽजाप्यः स्वमुखेन सुखेषिणा ॥ ५७ ॥ सम्यक्त्वेन समं तेन विरतिर्देशतस्ततः । प्रपन्ना गुणसम्पन्ना केवलानिसाक्षिकम् ॥ ९० ॥ पाश्चात्यजवमन्तुर्यः स सर्वः क्षामितो यतेः । सगित्वा पदयोर्धन्धे निर्द्वन्दानन्दवर्त्तिना ॥ एए ॥ भगवान् विजहारोग्यामथ श्रेष्ठ ततश्चलन् । स्वनिवासपुरं प्राप पापनिर्मुक्तमनसः ॥ ६० ॥ वाणिज्यं सुजता तेन यवनं धनमर्जितम् । तच्चटुगिमादाय धर्मे व्यवीकृतम् ॥ ६१ ॥ जिनाचरितस्यास्य सर्वपौषधधारिणः । शुभ्यागारादिषु श्राप्रतिमाकारिणस्तथा ॥ ६२ ॥ कस्मिन्नपि गते काले शुन्यधान्यस्य तस्थुषः । चुकोप व्यन्तरस्तत्र स्थायी मायी नृशं निशि ॥ ६३ ॥ करायैः कालवेता वैभूतप्रेतैर्भयङ्करैः । जापयित्वास्तिकोत्तंसं ददंश विषमाहिना ॥ ६४ ॥ श्रुतुदद्देइमत्यर्थं कालकूटोर्मिसङ्गमैः । तथापि धर्मान्नाचालीत्स्वः शैख इव निश्चलः ॥ ६५ ॥ ततस्तुष्टः सुरः प्रातस्तं तुष्टात्र स्वनचितः । त्वं धन्यः कृतपुष्योऽसि सनैपुण्योऽसि निर्भरम् ॥ ६६ ॥ वरं वृणु प्रसन्नोऽस्ति स्मित्वेत्युक्ते दिवौकसा । सोऽस्थान्मौनव्रतासम्बी ततो भूयः सुरोऽवदत् ॥ ६७ ॥ यद्यपि त्वं निरीहोऽसि तथापि शृणु मजिरा । व्रज त्वं मथुरापुर्यामनार्याचारवारक ॥ ६८ ॥ यावन्मात्रं तवासीत्स्वं तावन्मात्रं तथैव हि । नावि प्रभूतपुष्यधैः पुनस्तत्र जवगृहे ॥ ६५ ॥ कर्मायित्वेत्युदित्वाऽगादमरः स्थानमात्मनः । प्रतिमां पारयित्वाऽथ श्रेष्ठी चित्ते व्यचिन्तयत् ॥ ७० ॥ अर्थेमानर्थमूखेन किं तेनाप्यथवाऽस्तु तत् । येनाहं निजकापश्यदोषमुन्मूखयाम्यहो ॥ ७१ ॥ एतद्विमृश्य मथुरापुर्यायातः
१ जयगतौ शतृप्रत्ययान्तः 'अयत्' प्राप्नुवत्.
318
सप्ततिका.
॥ १५५ ॥