________________
+
8
॥३॥रदमुष्टिः कय जझे तोखानाम् दृशं जने । कष्ट कष्टार्जितं वित्तं कर्थ मे सव्यवस्थितेः ४०॥ जजस्पोजवलदन्तधुसुधाधवखिताधरः । साधुस्तं धातकीखएमजारते सोदरच्यम् ॥४१॥ श्रासीन्महेन्यसदने सदनेकसुखाचिते। पितर्युपरते ज्येष्ठः स्वामी गेहस्य जातवान् ॥४॥ प्रकृत्योदारचित्तोडनूकृषः स्तब्धोऽपरः पुनः । दानं ददति दीनेच्यस्तस्मिन्नथ सहोदरे ॥ ४३ ॥ चुकोप बघुरत्यन्तमन्तरन्यस्तदीदणात् । वारयत्यपि नो दानाधिरराम गुरुः परम् ॥ १४॥ |जिन्नीय ततस्तस्थौ खघुर्वघुतरोऽरणोः । ववृधे त्यागिनोऽप्यस्य गेहे श्रीः सुकृतोदयात् ॥ ४५ ॥ अदातुरपि तस्या४ गावदनी रुष्टेव मानिनी । अगण्यापुण्ययोगेन गेहादेहात् पुनः सुखम् ॥ ४६॥ तमादाय वृशोऽश्व जगाम त्रिदिवं, शिवम् । चारित्रं दिनमप्येकमाचीर्ष न हि निष्फलम् ।। ४७॥ बघुनाता पुनस्तस्य निन्द्यमानोऽखिजनः। पर्वन्त तापती दीक्षामादाय च विपद्य सः॥०॥ असुरेषु समुत्पेदे ततस्त्वमनिष्ट भोः । सौधर्मतः पुनश्श्युत्वा ज्येष्ठो ज्यष्टो गुणोत्करैः ।। ४ए ।। तामसियामनूदिन्यसुतस्तदनु सद्गुरोः पार्थे व्रतं समादाय पासयन्नतुलौजसा ।। ५० ॥ ततोऽह केवली जझे समभ्रगुणशेवधिः। स समाजग्मिवानत्र साम्प्रतं विहरन् नुचि ॥ १ ॥ दानप्रक्षेपकरणादन्तरायाच सर्वथा। कार्पण्यदोपस्ते जई विझेतरजनेप्सितः ॥ ५॥ ददानं वारयेद्यस्तु स्वयं न हि ददाति च । दत्तं च शोचते वितं स दरि
त्वमश्रुते ॥ ५३ ॥ गृहीता यत्त्वया संपत् पैशून्याशाजदएकनात् । ततस्तदर्थः सर्वोऽपि नष्टः पातङ्गरङ्गवत् ।। ५४॥ | ततः स्वकर्मणः श्रुत्वा फलं संविग्नमानसः। वन्दित्वा शानिनं प्रोचे ह्यद्यप्रति हे प्रमो॥ ५५ ॥ यदयिष्ये विर्ष ।
SAKARAMAKAR4.
312