________________
422
चालम्पुराय नाम । श्रुत्वेन्जदत्तक्षितिपस्य दारकान्, नूयस्तरानङ्गतरूपधारकान् ॥ १॥ वृत्तं विदित्वेदमन्दसा, वर्णन दध्यो स न कोऽपि मत्तः । राजाऽपरो लष्टतरोऽस्त्ययेन, स्वयंवरा मत्पुरमाप येन ॥ १५॥ श्राकारितास्तेन समम-14 नूपास्तदा स्वशोजात्रततावपाः। महाविभूत्या समुपेयिवांसा, पुरावाहिस्तेऽप्यथ तस्थिवांसः ॥ २०॥ चके पुरं तेन चालस्पताक, वनं यथा फुसलसलताकम् । रङ्गादिमो मएमप एक उच्चः, कृतो बहिनिर्मितचित्तमुच्च ॥ २१ ॥ कृताष्टचक्रोपरि तत्र धीतुह्यकैकतोऽक्षेऽनुतदायिनी तु । वेष्येषुणा वामकनीनिकायां, साऽधोमुखैर्धन्विजनैः सनायाम् ॥ १२॥ संना | साकं स्वसुतः स निर्ययो, जूपो बही राजसुताऽप्युपाययौ । स्वयंवरातिसङ्गताङ्गी, वरेण्यखावण्यमयी कृशाङ्गी ॥३॥ | स्वस्वास्पदेऽस्थात् क्षितिनृत्कखापस्तथाऽम्याडोकोऽपि मनस्यपापः । स्वयंवरस्ताहगजूदमुष्या, याहग्बजौ घौपदिकामहिण्याः ॥ १४ ॥ श्रीमालिनामा प्रथमोऽङ्गजातः, प्रोतस्तदा मिनुजा कृपातः । जिन्ध्यक्षिण तैलप्रतिविम्बितामिमा, पाश्चालिका याहि सुतां संराज्यमाम् ॥ २५ ॥ ततोऽकृतान्यासविधिः कलादौ, सोऽप्युत्थितः स्वाववनाम्य पादौ । धनुगृहीतुं न परं शशाक, विजो यथा हंसमतं बलाकः ॥२६॥ श्रात्तं करे तत्कथमप्यनेन, यतस्ततो यात्विति कम्पितेन । व्यमोचि बायः फलनारन्नुमः, शाखीव जनः स च चक्रखनः ॥ २७॥ त्रिवधेकसक्यान्यरकान्तराणि, स्पृष्ट्वा शरास्तत्र महत्तराणि । नृहामन्नज्यन्त बहिब केवांचिनिपतन्ति स्म ततः परेषाम् ॥ २८॥ ततो व्यधात्सोऽधृतिमेवमुवीपतिर्यदेजिपितोऽस्मि गवौं । थारूवाग्यमात्येन किमादधासि, स्वामिन्मुखे श्यामखतामिवासिः॥ ए॥ राजाऽऽह पुत्रैरधम१ वेगेन. २ मेनः. ३ निर्मिता निक्ल मुदा बेन सः. सह राज्येन मा लक्ष्मीः सरानमा अम्.
423
।