SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ******** उपदेश- माख्याथि पुरेति तस्था, झाप्या त्वया गर्नलवा समस्या ॥ ६ ॥ तया मुहूर्त च दिनं स्वपित्रे, न्यवेदि तेनेदमलेखि पत्रे || सप्ततिका नृपोक्त्यजिज्ञानमुख रहस्य, मेधाविना तत्र च निरस्यम् ॥ ७॥ दिनेषु पूर्णेषु सुतोऽपि जझे, चत्वार श्रासँस्तनयास्त॥११॥ पदन्ये । दासानवाः पर्वतकोऽनिकश्चान्यः सागरो बाहुलकश्च पश्चात् ॥ ॥ नाना सुतोऽनूस सुरेन्दत्तः, प्रासाष्टवर्पो गुरुजक्तिचित्तः । पित्रा कलाचायमथोपनीतः, कलोच्चयं शिक्षितवान् विनीतः। ए॥ श्रार्यो यदा शिक्षयति स्म गाना लख्यादिकाः सजणितप्रधानाः । कला श्रमूस्तहिं नरेन्जपुत्रास्तस्यैव विघ्नं प्रश्रयन्त्यमित्राः ॥ १० ॥ न मन्यते तस्कृतम-4 जन्तरायं, स मन्त्रिसूः स्वं त्वधिकृत्य कायम् । कथं कथञ्चित्स्वगुरुप्रणीताः, सहुधिना तेन कला गृहीताः ॥ ११॥ पार्वि शतिपसुताः कलोहं, ते ग्राह्यमाणा व मुग्धदोहम् । गुरुं कुवाक्यरपि तर्जयन्ति, हे प्रहारव्यथितं सृजन्ति ॥ १२॥ गुरुयंदा तास्तुदति व्यतीकानेत्य प्रसून्यः कथयन्त्यजीकाः । श्रार्य तदैतास्तु पराभवन्ति, स्त्रीणां न पुत्राः सुखना नवन्ति ॥ १३॥ अमूहशास्तेऽपि च तस्थिवांसो, जाझ्याश्रिता वा किरणाः सुधांशोः । काचित्कता तत्र न शिक्षिता तैरुरीकृतोद्दामविवेकघातः ॥१४॥श्तोऽस्ति राजा मथुरानगी, जिताद्यशत्रुर्जितदेवपुर्याम् । नाम्नाऽजवन्निवृतिरस्य पुत्री, सालकृती रूपरमाधरित्री ॥ १५॥ गताऽन्यदा सा पितृपर्षदन्ता, राहा न्यगादीति तदा समन्तात् । वरः सुते यो हदि रोचतेऽद्य, त्वया स मह्यं सहसा निवेद्यः ॥ १६॥ तयाऽन्यधायीति तदात्यसूयापरो रिपो यः सुजटश्च जूयात् । | बामेऽदिए यो विध्यति तात रापा, नर्ता स शोजां विदधात्यगाधाम् ॥१७॥ वाक्यापितुः साऽथ समप्रसामग्रीतक्ष१ देहे. २ पितृसमान्तः. 42.2 *** ****-**** U१११ ***
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy