________________
उपदेश
॥ ११२ ॥
प्रधानः, कृतोऽहमेतै रचितापमानः । मन्त्र्यन्त्यधान्मामकपुत्रिकानूः, सुतोऽस्ति तेऽन्योऽपि सत्कखाः ॥ ३० ॥ सप्ततिका सोऽस्ति क्षमो वेध विधेर्विधाने, राज्ञोऽप्यनिज्ञानमवाचि जानेः । श्राकारितो मङ्छु सुरेन्द्रदत्तः, आपण हृष्टेन तदाऽवचित्तः ॥ ३१ ॥ श्राभ्लिभ्य चोक्तं सुत पुत्रिकाहग्निदाऽष्टचक्राण्यवजिद्य ताइ । स्वयंवराराज्यरमाऽप्यजया, स्वयाऽधुनाऽऽत्मीथकरेऽभ्युपेया ॥ ३२ ॥ वचस्तथेति प्रतिपद्य नंतुः स्वरूपनित्सितमत्स्यकेतुः । ततः कुमारः स्वकरे निनाय, स्थाने स्थिरीभूय धनुर्जयाय ॥ ३३ ॥ चत्वार एतत्सविधे च चेटकाः स्थिताश्चतुर्दिक्षु संखगखेटकाः । तत्पार्श्वयोरप्यु जयोः स्वपाणौ, स्थितौ जटौ दौ जयकृत्कृपाणौ ॥ ३४ ॥ भ्रष्टः क्वचिद्यद्यधिकृत्य लक्ष्यं, बेद्यं तदा त्वविर एवं दकम् । वदन्नुपाध्याय इति स्ववक्त्रे, जयं कुमाराय ददर्श वत्रे || ३५ ॥ द्वाविंशतिस्तेऽपि तदा कुमारा, अण्ववाचः स्म वदअन्त्यसाराः । विध्यत्वसौ मेति बलाघदन्तः कुर्वन्ति विघ्नं च मिथो हसन्तः ॥ ३६ ॥ चटषयं तद्भूतिनुक् चतुष्टयं, धाविंशतिं ह्यापतनूरुद्दामयम् । कुमार एवागण्यश्च जानन्न श्राष्टचक्रान्तरमेकतानः ॥ ३५ ॥ तस्मिन् सरव्ये विनिविइरष्टिः, स्थानेऽन्यतश्चाकृततस्वदृष्टिः । पाश्चादिकां वामदृशि प्रवीणः क्षणानान्तर्बिनिदेऽत्यरीखः ||३८|| उत्कृष्ट शब्दैः [ कि साधुकारं, चक्रुर्जनास्तस्य तदाऽनिवारम् । कम्यां स धन्यां विधिनोपयेमे, सार्धं तया भोगसुखैश्च रेमे ||३९|| कर्तु यश्रा मुष्कर एष राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धिं बजते सुरंन्यः, पुंजन्म ज्यो न बजेम्मदेन्यः ॥ ४० ॥ ॥ इति सुरेन्द्रदत्तकथानकम् ॥
424
१ स्यनाकुलः.
॥ २१२ ॥