________________
इदोऽस्ति साहस्रिकयोजनाश्रितः, प्रपश्चवान् शैवलमालिकानृतः । बिषं बभूवैकमथान्तरस्य ग्रीवा ममौ यत्र च कुछपस्य ॥ १ ॥ स कपो वर्षशते व्यतीते, प्रसार प्रमेति तीते ते दिवा शिरोधि नजोधिष्ण्यलताऽप्यबोधि ॥ २ ॥ तां पुष्पमालाभित्र चन्द्रिकाया, दृष्ट्वा गतो गोत्रजमाखिकायाः । श्रकारणार्थ सहितस्तयाऽयं, प्राप्तः पुनस्तत्र निरन्तरायम् ॥ ३ ॥ दिशो दिशं नेत्रयुगेन पयँ न तत्प्रेक्षितवानवश्यम् । तदप्यसौ जो बनते सुरेभ्यः, पुंजन्म नूयो न वजेन्महेभ्यः ॥ ४ ॥
॥ इति चर्म (प) ष्टान्तः प्रोक्तः ॥
चष्टं युगं प्रान्दिशि नीरराशेः, शम्याऽपतत्पश्चिम दिवसकाशे विषे परिभ्रम्य युगस्य शम्या, विशेत्कदाऽपि स्वयमंत्र रम्या ॥ १ ॥ विद्वेऽपि तत्रोर्मिमहासमी राहता पयःपूरच लहरीरा । साऽपि प्रवेशं खनते सुरेभ्यः, पुंजन्म भूयो न खजन्महेच्यः ॥ २ ॥ ॥ इति युगशम्यादृष्टान्तो नवमः ॥
स्तम्नोऽभवत्कोऽप्यथ सोऽप्रमाणः, सुरेश चक्रे कणसात्पुराणः । खरकास्तदीया अपि निर्विभागाः कृताः समग्रा नखिकावतागाः ॥ १ ॥ पश्चाद्यय मन्दरचूलिकायां शयालुत्रत्कोमलतूलिकायाम् । अणूस्तदीयान् सकलान् त्रलेन, पृथक पृथक् फूत्कृतवान्मुखेन ॥ २ ॥ कश्चित् पुनः स्तम्जमिमं महिष्ठं दिशो दिशं चूर्णनतः प्रणष्टम् करोति तंत्र्यः परमाणुकेन्यः, पुंजन्म भूयो न खनेन्महेभ्यः ॥ ३ ॥
॥ इति स्तम्नदृष्टान्तो दशमः ॥
१ श्रीवाम्. २ श्रीवा.
429