________________
उपदेश
॥ २३३ ॥
नरवोपरि देश दृष्टान्ताः प्रथमपदे समुङ्गाविताः । श्राम द्वितीयपदस्यायं परमार्थः - नृजवे प्राप्तेऽपि पवित्रं कुठं उर्लनं । कुप्राप्तेऽपि श्रार्यक्षेत्रं विना न धर्ममाप्तिः । तत्राप्यार्यक्षेत्रे गुरूकं तत्त्व श्रवणं दुर्जनं । यदुक्तम्- " जुरमु जंगमत्तं ततो पंचिदियतमुकोर्स। तेसु वि य माणुसतं मणुत्ते आरियो देसो ॥ १ ॥ देते कुलं पहाणं कुठे पहाणे य जाइमुकांसा । ती विरुवसमिद्धी रूबे विबलं पाणयरं || २ || होइ बखे विथ जीयं जीए वि पढाएयंति विना । चिनाएं सम्मत्तं सम्मत्त सीलसंपत्ती ॥ ३ ॥ सीले खाइयजावो खाइयजावे य केवखं नाएं। केवलिए संपत्ते तस परमस्करों मुरको || ४ || पन्नरसंगी एसो संपन्नी मुस्कसाइयोवार्ड । इत्य बहू संपत्तं श्रोर्व संपावियवं ते ॥ ५ ॥ " अधार्य* त्राण्यमूनि - " मगरंगरंगकासी कलिंगकुसकोसला कुसट्टा य । जंगलवछ विदेहा पंचासुरसंरुना ॥ १ ॥ मनयत्थसिं
in the
चेवियराम दसन्नगवट्टा य । खाटा य सूरसंणा कुणाल तह केयई श्रद्धं ॥ २ ॥ अत्थ न जिएकलाणा न चत्रिसकेसवाण अवयारो । न य जिलधम्मापविसी सगजबाई एका ते ॥ ३ ॥ " श्रथ गुरुतं साध्वधिकारे तत्त्वमिदमेव यत्साधुना क्रियाकलाप साधुनाऽत्यन्तमुपसर्गका रिएयपि वैरिएि प्रकामक्रमाजाजा जाच्यं । यस्तु तद्विपरीतो भूत्वा भूयोऽपि प्रान्तेऽप्यथामतितिक्षां कक्षी कुरुते स संवराहृयमुनिवत् कृतकृत्यः प्रसिध्य सिद्धिसौधमध्यमध्यास्ते । एतडुपरि श्रीसंवरमुनिदृष्टान्तो निदर्श्यते
श्री संवराख्यो मुनिरुप्रचयः, कृतारकागमसत्सपर्यः । चक्रे स तुङ्गगिरौ गरीयस्तपस्तनूत्सर्गवशाघरीयः ॥ १ ॥ १ क्रियाकलापेन साधुः सुंदरस्तेन.
426
सप्ततिका.
॥ ११३ ॥