SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ तुष्टाऽन्यदा शासनदेन्यमुष्मै, वचः कृतं कैश्चिदपीह शुष्मः । ऊचे यदा कष्टमुपैति सुन्यं, कार्य तदा म स्मरणं सुखन्यम् ॥॥श्रो मुनिः पारणकाहि जाते, ग्रामस्य मार्गे चखितः प्रजाते । एकः समागावकटः कुतश्चित्तत्सन्मुखं तत्र तदैव कश्चित् ॥ ३॥ मार्ग मुनिर्मुश्चति नो तदानीं, यथा नरेन्यो निजराजधानीम् । न मन्यते शाकटिकस्य वाक्यं, यथाऽऽस्तिकः शासनमत्र शाक्यम् ॥४॥ रबात्समुत्तीर्य तदा तपोधनः, स तामितो निर्मितमार्गरोधनः । तोत्रप्रहारैः * प्रचुरस्तनी तथा, शीर्षेऽमुना शाकटिकेन सर्वथा ॥५॥ दएमपहारैर्मुनितिः स रोषाऽजितः सोऽपि निगृह्य दोषा।।। तयोमिथो युद्धविधौ पपात, किती स मासपकः सघातः॥६॥ श्रागात्स्मृता शासनदेवता नो, महान्धकूपेषु विनेवर जानोः । गते पुनः शाकटिके प्रवासाऽपागता शासनदेवता सा ॥७॥साधुः समालापित एष सुर्या, त्वं केत्ययादीदय! साऽऽह वा । त्वत्सेविनी देव्यहमेवमुचि, निशम्य स प्राह मुनिः कुयुक्तिम् ॥ ॥ पापे यदाऽस्मारि मया स्वकार्ये, कि नागता तत्रनवत्यनायें। किं साम्प्रतं दर्शयसि स्वमास्य, कृते विवाहे न विजाति खास्यम् ॥ ए॥ श्रयं मुनिवां पशुपाल। एप, प्रोचे मुरी नापि मया विशेषः । योस्तदानी सरुषोः कथञ्चिन्मयापि तत्रोपकृतं न किश्चित् ॥ १०॥ यत्कोकिलानां कम स्वर एवं रूपं, पतिव्रतात्वं वनितासु रूपम् । विद्या कुखीनस्य नरस्य रूपं, क्षमेव साधोः शुनकारि रूपम् ॥ ११॥ कोपः। कुटुम्बस्य करोति हानि, कोपश्च सुःखस्य ददाति खानिम् । कोपो नवदुर्गतिमार्गसार्यः, कोपान्मनुष्यस्य जवोऽप्यपार्थः १ तेजोमिः 42-7 नाPHP-an-retarian
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy