SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उपदेश-४॥ १५॥ अन्तर्दधे शासनदेवतेयं, प्रबोध्य तं संवरनामधेयम् । तत्वा तपः सोऽपि च रिकासं, प्रान्त शिवं साधु- सप्ततिका. रगाविशाखम् ॥ १३॥ ॥१४॥ ॥ इति श्रीसंवराहयमुनीश्वरकथा । अर्थतस्यैव काव्यस्य तुर्यपदे " तुझं पमायायरणं न जुत्त" इति यमुक्तं तत्र प्रमादोऽष्टप्रकार:-“पमा उय जिाणिंदेहिं नषि अच्नेयमाणं १ संसले ५ चेव मिल्वानाणं ३ तहेवय ॥१॥रागो । दोसो ५ मईजसो ६ धम्मम्मि य | अगायरो । जोगाएं दुप्पणीहाणं अच्छा वझियवज ॥२॥" इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा | श्रीस्थूलनामुनिना स्थानत्रये कृतस्तथाऽन्यधींधनैः साधुनिः “समयं गोयम मा पमायए" इति श्रीवीरवचश्चित्ते संस्मृत्य काईचिन्न कार्यः। प्राणी तावत्प्रमादे एकान्तनिमग्न एवास्ति । ये स्वप्रमादिनस्त एव स्वकार्यसाधका दुःखवाधकाच मास्युः । थथ प्रमादाचरणस्थानापने स्थूल जनदृष्टान्त उच्यते-- जगत्प्रसिद्धः प्रविनाति नन्दः, क्षितीश्वरः कीर्तिबतककन्दः। मन्त्रिप्रधानः सगमाल आसीत्तस्योत्तमः पाटलिपुत्रवासी M॥१॥ समुखसत्कटपकवंशकेतुर्मेधाचतुष्कोपचयैकहेतुः। श्रासीत्स पुर्नीतिविजेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी ॥२॥ श्रीस्थूलनबस्तनयः प्रधानस्ततोऽपरोऽसिरियानिधानः । जादिकाः सणरूपवत्यः, पुग्योऽजवन् सप्त गृहंऽस्य ॥१४॥ सत्यः ॥ ३ ॥ जहा वितीयाऽजनि जादिन्ना, जूता तुरीयाsपिच जूतदिन्ना । सणानिधाना प्रबनूव वेषा, षष्ठी सुतार सप्तमिका च रेणा ॥४॥ माथापदश्लोकसमूह एकत्र्यिादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां। +MAMA AAMKhagendra मविनाति मनमापने स्थूवनकदृष्टान्त वास्ति । ये त्वममा
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy