________________
मनीपोदयधारिकाणाम् ॥ ५॥ जिनेन्ऽपूजागुरुपन्नमस्या शास्त्रार्थविज्ञानवृषप्रशस्या र घम्राः प्रयान्ति स्म सुखन तासां, सुवर्णसंकाशशरीरजासाम् ॥ ६॥ कविर्षिजन्मा वररुच्यनिख्यस्तत्रैव धास्ते निवसन सुदक्षः अष्टोत्तरं काव्यशतं विरच्य मापं सदा जीविनयं दिगुर ॥ सरकाग्यपरपुरसितोऽविंगानं, समीहते दातुमनीष्टदानम् । नृपः परं नो सगमालसृष्टश्वाघां विना यच्चति तस्य तुष्टः ॥ ७॥ विजन्मना तेन ततः कलत्रं, मन्त्रीश्वरस्यास्य कृतं स्वमित्रम् । सत्पुष्पदानादिनिरर्चयित्वा, मायां स्वचित्ते परिवृध्य नूनम् ॥ ए ॥ मन्त्रिस्त्रियोकं वद विप्र सत्यं, मया समं ते किमिडास्ति कृत्यम् । सोऽप्याह मन्त्री त्वयकैप कार्यः, स्तोता मम झापपुरो विचार्य ॥१०॥ स्त्रियाऽपि ताक्यमिदं प्रपन्नं, प्रोचे | च काले सचिव प्रसन्नम् । न श्लाध्यसे कि विजमाह सोऽपि, किं स्तौति मिथ्यादृशमत्र कोऽपि ॥ ११ ॥ प्रपन्नवान् । वाक्यमसौ निजायाः, निर्बन्धमावेद्य पुनः प्रियायाः । कृता प्रशंसा पठतस्तु तस्य, प्रत्यग्रकाव्यानि पुरो नृपस्य ॥ १५ ॥ अष्टाधिकं दापितवान्नरेशः, सुवर्णदीनारशतं विजेशः । सदेयती तस्य वनूव वृत्तिः, शक्या न न नुवि कुप्रवृत्तिः। ॥ १३ ॥ अजाएयमात्येन पुनर्नृपस्य, द्युम्नक्षयं वीक्ष्य वृथा किमस्य । प्रदीयते स्वं धनमाह भूपः, स्तुतस्त्वयष कुत्रुधिकपः ॥ १४॥ मन्याह देवान्यकृतवन्तं, संस्तोति काव्यरयमश्रवन्तम् । ज्ञातं पुरा नास्य मयाऽपि वि(ख)सं. राजाह मत्या किमिदं कुवृत्तम् ॥ १५॥ ऊचे पुनर्मन्त्रिवरस्तदेति, हिजोक्तमेतत्सकलं समेति । मुखाम्बुजे मामककन्यकानां, प्रज्ञानृता सप्तकसङ्ग्यकानाम् ।। १६॥ अथैष विप्रः समये नृपाग्रतः, स्वकाव्यमालाकथनार्थमागतः । धृता यवन्यन्तरिताः स्वपुत्रि१ अनिन्धम् .
428