________________
Հ
Ա
Ն
**
कास्तदा त्वमात्येन सुयक्तिपत्रिकाः॥ १७॥ श्राकएये वाचं तमबैकवारं, बिजोदितं नुतनकाव्यवारम् । कृत्वा मुखाधीत-
Iसप्ततिका. मुत्राच यक्षा, श्रीनन्दपासपुरः सुशिष्या ॥ १०॥ श्रुत्वा विजेनोच्चरितं च यक्ष्या, द्वितीयवारं किख यदिन्नया । उक्कं । नृपाय ऋतस्तृतीयया, तुरीययैवं किल यावदन्त्यया ॥ १५॥ ततोऽधिकक्रोधधरेण राझा, प्रदापिता तस्य सजाऽग-14 माता । पश्चात्स गङ्गापयसोऽन्तराले, यन्त्रप्रयोग सृजति स्म काले ॥२०॥ दीनारमालां निशि तत्र दृष्टा, संस्थापयत्येप जल प्रविश्य । श्राहत्य यन्त्रं चरणध्येन, प्रातः पुनर्खाति नुतिखेन ॥ २१॥ लोकाग्रतो वक्ति नुतिप्रसङ्गात्तुष्टा धनं में प्रददाति गङ्गा । प्रोक्तं पुरस्तात्सचिवस्य सम्यकालान्तरे नूपतिना निशम्य ॥ १॥ मन्यूचिवांश्चन्मम राति दृष्टी, गङ्गा, तदा सत्यमिदं न पृष्टौ । शिलोकयिष्याम इदं हि कल्ये, राज्ञा प्रपन्नं कुतुकेऽत्यतुल्ये ॥ २३ ॥ नियोगिना प्रत्यथितो मनुष्यः सन्यादाणेजाण्यथ खब्धलक्ष्यः। प्रवन्नमास्थाय विखोकनीयं, वृत्तं दिजस्थाम्बुनि निन्दनीयम् ॥ ॥ संस्था|पयत्यम्वुनि यदिजन्मन्छया त्वमानीय प्रदेहि तन्मे । तेनापि गत्वा जगृहेऽस्य दीनाराणां ततः पोट्टखिकाऽतिपीना ॥२५॥ पत्य प्रजात नरपत्यमात्या, तत्र हिजं पश्यत एव जात्यो । हिजोऽपि गङ्गाम्बुजरे सुखेन, प्राविकदीमां कलयन्मुखेन ॥ १६॥ प्रान्ते स्तुतेर्यन्त्रमिदं पदान्यां, संघट्टयामास मुहुः करान्याम् । दत्ते न किश्चित्स ततो विलक्षः, पुरो जनानामजवत्ससक्षः ॥ १७॥ राजावदत्येष तु दृष्टकुम्नीनसोपमो वक्रतयाऽतिदम्नी । स्वाचारदारूत्करधूमकेतुळसीककीर्तिन- ॥१५॥ गरान्तरेषु ॥ २०॥ स्वयं नृपाने सचिवेन चाविष्कृतं तदीयं धनमप्रजायि । राजादिलोकस्तमयो जहास, रुरोष मन्त्रिएयथ विप्रपाः ॥श्ए॥
430
*-**-