________________
श्रसाधुनिर्विधातव्य इति तात्पर्यार्थः । श्रीसत्तराध्ययनेष्वप्युक्तं – “बसे गुरुकुखे निर्थ जोगवं उवहाथवं । पिवं करे पियं वाई से सिरकं खडुमरिहई ॥ १ ॥" इत्यादि ।
तनकाव्येऽपि मनोरषानाह-
कमवादीहरणोसदाणि, सामाइयावस्सयपोसदापि । त्रिऊंतपन्नत विद्वाणपुत्रं, श्रदं करिस्सं विषयाइ सवं ॥ १५ ॥
व्याख्या --- कर्माष्टकमेव व्याधिस्तस्य हरणे भेषजोपमा नि । सामायिकं च आवश्यकशब्देन चतुर्विंशतिस्तववन्दनप्रतिक्रमप्रत्याख्यान कायोत्सर्गपौषधानि । कदा सिद्धान्तप्रज्ञठ विधानपूर्व सूत्रोक्त विधिमुख्यतया । श्रमेतानि कावश्यकानि करिष्ये' ? अथ चायंतनकाव्यवक्ष्यमाणविनयदशकवैयावृत्त्यादि सर्व धर्मकृत्यं कदाऽहमाचरिष्ये ? इत्यपि मनोऽजिलाषः श्रेयस्काम्यया कर्त्तव्य एवेति जावार्थः ॥ १५ ॥
भूयोऽपि धर्मकृत्येवामाचष्टे
श्राणं गुरूणं सिरसा वहिस्सं, सुत्तत्य सिरकं विजलं ल हिस्सं ।
कोदं विरोदं सय चस्सं, क्या श्रदं मद्दवमायरिस्सं ॥ १६ ॥
१ (सामायिकं च ) चारित्रेष्वावश्यकेष्वपि च मुख्यं तेनादावुपन्यस्तं । २ केशोत्तारण मल्पमल्पमशनं निर्व्यखनं भोजनं, निद्रावर्जनमि मज्जनविभित्यागश्च मोगश्च नो । पानं संस्कृतपायसामविरतं येषामिद्देत्थं क्रिया, तेषां कर्ममहामयः स्फुटवरं पुष्टोऽपि हि क्षीयते ॥ १ ॥
125