________________
६३ ॥
न्याख्या-श्राज्ञामादेशं गुरूणां धर्मदादणां शिरसा शीर्षेण वहिष्ये । एतावता गुरुपारतक्यमुक्तं । शूथ च सूत्रा- सप्ततिका. र्थयोः शिक्षा विपुखां गुरुमुखानप्स्ये। अन्य च क्रोधं विरोधं च सकलं त्यक्ष्यामि । कदाऽहं मृदोनीवो मार्दवं सौकुमार्य-10 माचरिष्यामीति शुजाजिखापः प्रगुणनीयः ॥१६॥
बच दर्शनमूलाणुप्रतपासनाभिखापमुखासयन्नाह. सम्मचमूत्राणि अणुव्वयाणि, अहं धरिस्सामि सुहावहाणि ।
त पुणो पंचमहत्वयाणं, जरं बहिस्सामि सुवहाणं ॥ १७ ॥ ल्याख्या-सम्यक् तत्त्वावगमः सम्यक्त्वं झायोपशमिकौपशमिकसास्वादनायिकबेदकलक्षणं पश्चधा, तन्मूखान्यणु(महा)प्रतापेक्षयाऽपूनि सूक्ष्माणि व्रतानि प्राणातिपातविरमणादीन्यग्रे वक्ष्यमाणानि सदृष्टान्तानि कदाऽहं धरिष्यामि । सुखावहानि सुखकर्तृणि । ततः पुनः । पंचमहाप्रतानां साध्वनुष्ठेयानां जरं जारं वदिष्ये सुर्वहाणां सुतरामतिशयेन सुर्धराणां धीरानुचीर्णानामिति काव्यार्थः । यथा श्रीस्थानाङ्गेऽप्युक्त-"तिहिं गणेहिं समणे निग्गंधे महानिकारे महापजवसाणे जवइ । तं जहा–कया एं अहं अप्पं बहुं वा सुर्य अहिजामि ? कया णमहमेगनविहारपमिम पमिवस्सिामि । कया पमहमपश्चिममारणंतियसंखेहणाकूसणासिए जत्तपाणपमियाइरिकए पाठवगए कालमणवकंखमाणे विरिस्सामि ॥३॥ एवं समएस्स मलसा पयसा कायसा पागममाए समणे निग्गंधे महानिकारे महापजावसाणे नव । तिहिं गयेहिं समपोषासगे महानिकारे महापरूवसाणे नव । तं जहा-कया एमहम वा बढुं वा परिग्गइं परिचश्स्सामि ! कया समह ।
126