SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मुंमे विचाबगाराएगारय पवश्स्सामि । कया धामहमपष्चिममारणंतियसंखेहपासणासिए कार्स अपवर्कखमाणे [विहरिस्सामि ! एवं समससा सवयसा सकायसा जागरमाणे समयोवासए महानिकरे महापावसाणे नव" । तथा| श्रीहभभूरियाउप्युक-"त्यकसको जीर्णवासा मखनिशकलेवरः जन्माधुकरी वृत्तिं मुनिचर्या कदा श्रये ॥१॥" अथ प्रारब्धमेव प्रस्तूयते । उपसंहारकाव्यमाहएवं कुर्णताण मणोरहाणि, धम्मस्स निवाणपहे रहाणि । पुन्नाणं होसुसावयाणं, साइण वा तत्तविसारयाणं ॥ १० ॥ व्याख्या-एवमुक्तरीत्या कुर्वाणानां मनोरमान मनोनिलाषान् मनोरपशब्दस्य प्राकृतत्वेऽपि नपुंसकनिर्देशः । कस्येति ४ साका पदं तदर्थ धर्मस्येति पदं । किंजूतान् मनोरथान् ! निर्वाणस्य पन्था निर्वाणपथस्तत्र रथप्रायान् । यथा रथारूढः पुमान् सुखेनाध्यानमुनस्य पारं प्रयाति तथा शुजमनोरथैरपि संसृतिपारःप्राप्यते। श्रथ तत्करणे किं फलं तदाह-'पुन्नआप मिति' पुण्यस्थार्जन पुण्यार्जन जवति । सुश्रावकाष साधूनां वा । किंजूतानामुलयेषां ' तत्त्वेषु जीवाजीवादिषु विशारदा माझास्तेषां तथाजूतानामिति कान्यार्थः। अथ सुमनोरथोपरि दृष्टान्तः प्रथ्यते अस्थित्थ सुप्पसत्या सुत्थावत्था पहिजणसत्या। विसंतरयणपगरा मगरायरजूभिसारिका ॥१॥ -दीसंतसजलोहा संतोसियपासियंगगोविंदा । पसरंतसत्सरंगा अचंतचरंतवरपोधा ॥३॥ गरा नामेष पुरी मुरीतिमं (सं) पत्तनागरनरोहा । जोहाननरिंदा नदियखोया धिगयसीया ॥३॥ 327
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy